पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामोऽपि पम्पां स्वरितं गच्छन् सौमिश्रिमब्रवीत् सप्तानां च समुद्राणां एषु तीर्थेषु, लक्ष्मण !. उपस्पृष्टं च विधिवत् पितस्थापि तर्पिताः ॥ ४ ॥ ७५ सर्ग:] सप्तमुद्रीविति । वायारूपेण स्थापितध्विति शेषः । उपस्पृष्टमिति । स्नातमिति यावत् ॥ ४ ॥ प्रनष्टमशुभं तत्चत् कल्याणं समुपस्थितम् । "तेन तश्चेन हृएँ मे मनः, लक्ष्मण ! सम्प्रति ॥ ५ ॥ तेनेति । कल्याणोपस्थानेनेत्यर्थः ॥ ५ ॥ लोकोपकाराय 'हृदये हि, नरव्याघ्र! शुभ माविर्भविष्यति । तदागच्छ गमिष्याव: पम्पां तां प्रियदर्शनाम् ॥ ६॥ शुभ शुभस्मरणमित्यर्थः ॥ ६ ॥ ऋष्यमूको गिरिर्यत्र नातिदूर प्रकाशते । यस्मिन् वसति धर्मात्मा सुग्रीवों शुमतः सुतः ॥ ७॥ नित्यं वालिभयात् त्रस्तः चतुर्भिः सह वानरैः । अंशुमतः - सूर्यम्य ॥ ७ ॥ 'अहं त्वरे च तं द्रष्टुं सुग्रीवं वानरर्पभम् ।। तदधीनं हि मे, ' सौम्य ! सीतायाः परिमार्गणम् । स्वरे--स्वरामीति यावत् ॥ ८ ॥ 'तेन स्वेतत्रहृष्टं-ज. स्वरे- ङ. कार्य-ज. 527 2 निश्चित हि-ड. 3 माशु भवष्यति- ङ.

  • अभि.