पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ सर्गः] भक्तया प्रभुं समाराध्य धन्या संतुष्टमानसा 523 आश्चर्यान्तरं दर्शयति-- अशक्नुवद्धिरेत्यादि । सागरादि ये गन्तुमशक्नुवद्भिः इत्यर्थः । तत्र हेतु:- उपवासश्रमालसैः इति । उपवासैः “तप इति तपो नानशनात् परम्" इति श्रुतेः कृच्छ्र- चान्द्रायणादिशास्त्रीयोपवासैः जातो यः श्रमः, तेनालसाः-दुर्बला इत्यर्थः । एवंविधैः तैस्तु स्नानाय-- 66 सप्त चक्रे तीर्थराज जुषस्थं सागरैः स्मरन् " इति शास्त्रोपदिष्टमार्गतः ध्याने सति आगतान् सप्ततःगरान् सहितान् तदभिषेकती समेठान् पश्य ॥ २५ ॥ कृताभिषेकै स्वर्न्यस्ताः वल्कलाः पादपेष्विह || २६ || अद्यापि नावशुष्यन्ति प्रदेशे, रघुनन्दन ! ! - कथं तत्समवायोऽनुभूयत इत्यतः तत्प्रदर्शयति - कृताभिषेकै- रित्यादि । यथोक्तसप्त नागरतीय कृताभिषेकैः तैराचार्यैः इह पादपेषु न्यस्ताः वल्कलाः * तत्तीर्थवैभवात् अद्यापि नावशुष्यन्ति ॥ २६ ॥ देवकार्याणि कुर्वद्भिः + यानीमानि कृतानि वै ॥ २७ ॥ पुष्पै: 1 कुवलयैः सार्ध म्लानत्वं नोपयान्ति वै । आश्चर्यान्तरप्रदर्शनं – अपि च + हे रघुनन्दन ! इह प्रदेशे देवकार्य देवपूजां विरोपेण कुर्वद्भिः यानीनानि पुण्यार्चनायै कृतानेि - बिनियुक्तानि, तैः पुष्पैः अतिमृदुभिः कुवलयैः सार्धं अन्यान्यपि तदर्चनपुष्पाणि म्लानत्वं नोग्यान्ति, वै प्रसिद्धम् ॥ २७ ॥ +

तद संपर्कवैभवत्- गो. तीर्थवैभवात्, तपोवैभवाच-ति. यानीमानि कृतानि माझ्यानि - गो., रा. हे रघुनन्दनेति पूर्वश्लोकादाकृष्टम् । » किसलयैः-ङ. 34*