पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

466 •सीतावृत्तान्तपरिज्ञानम् अष्टषष्टितमः सर्गः [सीतावृत्तान्तपरिज्ञानम्] रामः संप्रेक्ष्य तं गृधं भुवि * रौद्रेण पातितम् सौमित्रि मित्रसम्पन्नं इदं वचनमब्रवीत् || १ || { अरण्यकाण्ड: अथ जटायुमुखात् विशिष्यावगतसीतावृत्तान्तेन रामेण जटायोः संस्क्रियापूर्वी पुण्यलोकप्रदानं, राम इत्यादि । मित्रसंपन्नं-- मित्रत्वेन - सर्वजनमैत्र्या सम्पन्नः तथा ॥ १ ॥ गमायं नूनमर्थेषु यतमानो विहङ्गमः । राक्षसेन हतः संख्ये प्राणां'स्त्यजति 'दुस्त्यजान् ॥ २ ॥ 8 'अयमस्य शरीरेऽस्मिन् प्राणः, लक्ष्मण ! विद्यते । तथा हि स्वरहीनोऽयं विक्लबः + समुदीक्षते ॥ ३ ॥ जटायो ! यदि शक्नोषि वाक्यं व्याहरितुं पुनः । सीतामाख्याहि, भद्रं ते, वधमाख्याहि चात्मनः ॥ ४ ॥ व्याहरितुमिति । व्याहर्तुमिति यावत् । वधं-वधप्रकारम् ॥ किनिमित्तोऽहरत् सीतां रावणस्तस्य किं मया । 'अपरार्द्ध तु, यं दृष्ट्वा रावणेन हृता प्रिया ॥ ५ ॥

  • रौद्रेण रावणेन । मित्र संपन्न -सर्वजनमित्रमित्यर्थः । यद्वा परनिपातः,

मित्रसंपन्नं -मित्रत्वं प्राप्तं रा. रौद्रेणेति अतिदारुणं कर्म ‘स च्छिन्नपक्षः रौद्रकर्मणा निपपात (51-43) इतिपदान्यत्र प्रत्यभिशाध्यन्ते । अथवा 'रौद्रेण रक्षसा' (28) इति निर्देशात् रावण एवार्थ: । + मम अर्थेषु -- - इत्यन्वयः । समुदीक्षते, अस्मानिति शेषः । संपन मित्र-गो. विवक्षितम् । कि निमित्तं यस्य असो किश्चिमित्तः, केन हेतुनाऽहरदिस्यर्थ: । अपकारप्रतीकारार्थमित्यर्थः । चरमपक्षे तत्स्वरूपं पृच्छति-तस्येति-गो. रत्यक्ष्यति- ङ. 2 मस्कृते-ज. 3 अतिखिनः-ज. 'दृश्यते ङ. 4 S किंनिमित्त:-- कि भोगार्थ ? उत 5 अपराषं-झ. 201501 ARA CAMERIE