पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३ सर्ग:] धृतिहीन: कुषाकान्तः पप्रच्छ च नदी: शिवाः "इतीव तं शोकविधेयदेहं * रामं विसंज्ञं विलपन्त' मेवम् । उवाच सौमित्रिरदीनसवः न्याये स्थितः काल युतं च वाक्यम् ॥ १८ ॥ इतीबातीवशब्दौ प्रायशः इह पर्यायो । कालयुतं--कालोचित - मित्यर्थः ॥ १८ ॥ शोकं विमुञ्चार्य ! धृतिं भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः । उत्साहवन्तो हि नरा न लोके सीदन्ति 'कर्मस्वतिदुष्करेषु ।। १९ ।। इतीव सौमित्रिमुग्रपौरुष ब्रुवन्त "मार्तो रघुवंशवर्धनः । न चिन्तयामास धृतिं विमुक्तवान् पुनश्च दुःखं महदम्युपागमत् ।। २० ।। इत्यावें श्रीमद्रामायणे वाक्मीकीये अरण्यकाण्डे विषमः सर्गः नारी (२०) मानः सर्गः ॥ २० ॥ इति श्रीमद्रामायणामृतकतकटीकाय अरण्यकाण्डे त्रिषष्टितमः सर्गः 433

  • शोकविधेयः - शोकपरवश:- गो.

सौमित्र न चिन्तयामास----- न गणयामास । तदा न श्रद्धावित्यर्थः । अतीव-ड. मेव-ज. 'हितं ङ. ' विसृज्याय-ज. 'कमेस्वपिङ, 6 मार्त- ज. RAMAYANA---VOL. IV