पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

428 शोकानुचिन्तनम् त्रिषष्टितमः सर्गः [शोकानुचिन्तनम् ] स राजपुत्रः प्रियया विहीनः "शोकेन मोहेन च पीड्यमानः । विषादयन् आतरमार्तरूपः भूयो विषादं प्रविवेश तीव्रम् ॥ १ ॥ स अथ रामस्य दुःखप्रसङ्गात् सकलस्वकदुःखानुस्मृतिः । राजपुत्र इत्यादि। शोकः-इष्टवियोगजः चित्तपरितापः, मोहः-कामज- चित्तवैवश्यम् ॥ १ ॥ स लक्ष्मणं शोकवशाभिपन्नं शोके निमग्रो - विपुलेऽति रामः । उवाच वाक्यं व्यसनानुरूपं उष्णं विनिःश्वस्य रुदन 3 अति रामः इति । अतिशोके रूपमिति। लोकबद्दुःखप्रसङ्गोचितमित्यर्थः ॥ २ ॥ न मद्विधो दुष्कृत कर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम् । + शोकानुशोको हि परम्परायाः मामेति भिन्दन् हृदयं मनश्च ॥ ३ ॥ 4 कामकारी-- ङ. [अरण्यकाण्ड: (' कामेन शोकेन' इति पाठ :) कामेन - प्रियास्मरणजेन, शोकेन-प्रिया- विरहजन्येन-गो. + परंपराया: - परंपरारूपेणागत: शोकेन शोकः (पा.) शोकाच्छोक: हृदयं मनश्च भिन्दन् मामेति । मनोऽधिष्ठानं हृदयम्-गो. परंपराया:-परंपरया-रा. 3 सशोकः-ङ. 1 कामेन शोकेन च--ङ. 15 शोकेन शांको-ङ. सशोकम् ।। २ ।। इत्यन्वयः | व्यसनानु- 2 विपुले तु-ङ, ज.