पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कचेऽपि परुषं वाक्यं वारितापि मयाऽसकृत विगर्हित-निन्दितं क्षत्रियस्य नीचं-कुत्सितं च त्राहीतिवचनं यः त्रिदशानपि त्रायेत्, सतु किंनिमित्त त्राहीति वचनं उक्तविशेषणं अभिघास्यतीत्यन्वयः । यदेवं अतः --'केनापी 'त्यादि ॥ १२ ॥ ५९ सर्ग:] 'विस्खरं व्याहृतं वाक्यं, लक्ष्मण ! त्राहि मामिति । न भवत्या व्यथा कार्या कुनारीजनसेविता ॥ १३ ॥ अलं' वैक्कुब्यमालम्ब्य स्वस्था भव निरुत्सुका । वैकृव्यमालम्ब्य अलं-मास्तु ॥ १४ ॥ 407 न सोऽस्ति त्रिषु लोकेषु पुमान् वै राघवं रणे ॥ १४ ॥ जातो वा जायमानो वा संयुगे यः पराजयेत् ।

  1. न जय्यो राघवो युद्धे देवैः शक्रपुरोगमैः ॥ १५ ॥

एवमुक्ता तु वैदेही परिमोहितचेतना । उवाचाभ्रूणि मुञ्चन्ती दारुणं मामिदं वचः ॥ १६ ॥ भावो मयि तवात्यर्थं 'पाप एव निवेशितः । विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसि ॥ १७ ॥ भावो मयीत्यायाः उक्तानुवादाः ९ गतार्थाः ॥ १७ ॥ § सङ्केवात् भरतेन त्वं रामं समनुगच्छसि । क्रोशन्तं हि यथाऽत्यर्थं नैवमभ्यवपद्यसे ॥ १८ ॥

  • स्वर प्रकारविशेषशोधनेऽपि नायं रामस्वरः इत्यर्थ:-- गो. अत्र शिरोमण्यादि-

दृष्टया 'राक्षसेनेरितं' इत्यधं 'विस्वरं व्याहृतं' इत्येतदनन्तरं पठनीयम् + निरुत्सुका- मत्प्रास्थापनोद्योगरहिता- गो. निरुत्कण्ठा वा । पूर्व एकैकेन अजय्यत्वमुक्तं, संप्रति मिलितैरिति विशेष:-गो. § अर्थानुवादो विवक्षितः । 3 पापाचार निवेशितः - ङ, 1 विकुवतां गन्तुं-ज. 2 अजय्यो ङ. अजेयो-ज. " यदत्यर्थ - ङ.