पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ सग:] कुतः त्यक्तोऽसि तां अतः ! जीवितं हि हृतं मम 1 सपुत्रराज्यां सिद्धार्था मृतपुत्रा तपस्विनी । उपस्थास्यति कौसल्या कच्चित् * ' सौम्येन कैकयीम् ।। सौम्येनेति । निरस्तप्राभवा दासीभावेनेत्यर्थः ॥ ८ ॥ 2 यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः । 7 * सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि, लक्ष्मण ! | यदि वृत्तेति । अपहृता मृता वेत्यर्थः ॥ ९ ॥ +यदि मामाश्रमगतं वैदेही नाभिभाषते । 4 ' पुनः प्रहसिता सीता, विनशिष्यामि, लक्ष्मण ! ॥ प्रहसिता - इसितमुखीति यावत् ॥ १० ॥ ब्रूहि, लक्ष्मण ! वैदेही यदि जीवति वा न वा । S त्वयि || प्रमत्ते रक्षोभिः भक्षिता वा तपस्विनी ॥ त्वयि प्रमत्त इति । अनुचितकारिणीत्यर्थः ॥ ११ ॥ सुकुमारी च बाला च नित्यं 'चादुःख'दर्शिनी । [ मद्वियोगेन वैदेही व्यक्तं शोचति 'दुर्मनाः ॥ १२ ॥ सर्वथा रक्षसा तेन जिलेन सुदुरात्मना । वदता लक्ष्मणेत्युच्चैः तवापि जनितं भयम् ॥ १३ ॥ तवापीति । सुज्ञातमद्बलवीर्यादिमतोऽपीत्यर्थः ॥ १३ ॥ 401

  • सौम्येन-विनयेन-ति. + सुवृत्ता-सद्वृत्ता। संवृत्तत्यपि तथैव ॥

+ यदि पुनः इत्यन्वयः । § न वेत्यस्य विवरणं- त्वयीत्यादि-गो. ॥ प्रमत्तः -- प्रमादः - अनवधान, अनवहितः । ॥ शोचति—अशोचव- गो. मद्वियोगेनेति–तां परित्यज्य मम निर्गमनमेव न सांप्रतमिति भावः । अपहरणपक्षे वा इयमुक्तिः ॥ ● सौम्य न-ड.. 2 प्रति-ङ.. 3 संवृत्ता-ज. पुरः-ज. 5 सा दुःख-ड. 7 दुःखिता-ड.. " भागिनी-ज. RAMAYANA VOL. IV 26