पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भायान्तं लक्ष्मणं दृष्ट्वा जगहें भीत एव तम् विषण्णः सुविषण्णेन दुःखितो दुःखभागिना । अविदूरे- समीपे | समीयाय संगतोऽभूत् ।। १५ ।। - ५७ सर्ग:] स जगहेऽथ तं भ्राता 'दृष्ट्वा लक्ष्मणमागतम् ॥ १६ ॥ विहाय सीतां विजने वने राक्षससेविते ।

  • गृहीत्वा च करं 2 सव्यं लक्ष्मणं रघुनन्दनः ॥ १७ ॥

स जगईे इत्यादि । सः रघुनन्दनः सीतां विहायागतं लक्ष्मणं दृष्ट्वा तस्य करं गृहीत्वा जगर्हे इत्यन्वयः ।। १६-१७॥ 397 उवाच मधुरोदकं इदं परुष मार्तवत् + । अहो, लक्ष्मण ! गहाँ ते कृतं यस्त्वं विहाय ताम् ।। सीतामिहागतः, सौम्य ! कच्चित् स्वस्ति भवेदिह । उवाचेत्यादि । मधुरोदकं - शब्दतः माधुर्योत्तरं अर्थतः परुषं इमं वक्ष्यमाणलक्षणं आर्तवत्-आर्तः सन् उवाच । ते कृतमिति । त्वया कृतमिति यावत् ।। १८ ।। न मेऽस्ति संशयः वीर ! सवथा जनकात्मजा ।। १९ ।। विनष्टा भक्षिता वाऽपि राक्षसैर्वनचारिभिः । अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे || २० ||

  • प्रीत्यतिशयात् करग्रहणम् । पुरत: स्थितस्य, स्वदक्षिणकरेण सव्यकरग्रहणं

सहजप्राप्तम् + मधुरोदर्क— हितमिति यावत् । परुषं – अप्रियमिति यात्रत् । अप्रिय- मपि हितं उवाचेति भावः । आतिमत्-आतिंयुक्तं, सर्वमिदं कियाविशेषणम् - गो. § कृतं – भावे तः, तब कर्म गर्ह्य इति वा । - 3 मातिंबत् - ङ. ज्येष्ठ:- ङ. 2 तस्य - ङ,