पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बत्सरावधिकरणम् [अरण्यकाण्डः यज्ञमध्यस्था -यज्ञशालामध्यगता । स्रुग्भाण्डमण्डिता - सुगादि- यज्ञोपकरणमण्डिता वेदिः चण्डालेन यथा अभिमर्शितुं न शक्या, तथेति योजना ॥ १८ ॥ 388 तथाऽहं *धर्मनित्यस्य धर्मपत्नी 'पतिव्रता । 2 त्वया स्प्रष्टुं न शक्याऽस्मि, राक्षसाधम ! पापिना ॥ १९॥ क्रीडन्ती राजहंसेन पद्मपण्डेषु " नित्यदा | हंसी सा तृणपण्डस्थं कथं द्रक्ष्येत मद्भुकम् ? || २० ।। तृणषण्डस्थं - जलजनी ल्यादितृणमध्यस्थमित्यर्थः । द्रक्ष्येतेति । पश्येदिति यावत् । कुत्सितो मद्दुः - मद्रुकः, जलवायसः इत्यर्थः ॥ २०॥ 9 इदं शरीरं निःसंज्ञं बन्ध वा खादयस्व वा । नेदं शरीरं रक्ष्यं मे जीवितं वाऽपि, राक्षस ! ॥ २१ ॥ न तु शक्ष्या म्युपक्रोशं पृथिव्यां दातुमात्मनः । एवं निर्भयोक्तिधैर्य कारणं आदावस्मदुक्तं प्रदर्श्यते--- इदं शरीरमित्यादि । निःसंज्ञमिति । निर्गतदेहाभिमानमित्यर्थः । आत्मनः उपक्रोशमिति । सीता असती जातेति निन्दामित्यर्थः ॥ २१ ॥ एवमुक्ता तु वैदेही क्रोधात् सुपरुषं वचः ॥ २२ ॥ रावणं + मैथिली तत्र पुनर्नोवाच किंचन । सीताया वचनं श्रुत्वा परुपं रोमहर्षणम् || २३ ||

  • धर्म: नित्यं यस्य – धर्मैकरतस्येत्यधैः । + तावत्येव मम प्राणानामुकन्या

निस्संक्षम् ।क्रियामेदात् पुनः मैथिली शब्दप्रयोग. गो. यशस्विनी-ङ. दृढव्रता - ज. 2 नित्यश:-ज. 'म्यप-ङ,