पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

382 सीताप्रलोभनप्रयत: [अरण्यकाण्ड: -

  • आर्पोऽयं 'देवि! निष्यन्दः यस्त्वामभि भविष्यति ॥

तूष्णीमवस्थानात् त्रीळया जोषमवस्थिति मन्यमानः आह- अलं व्रडनेत्यादि । धर्मलोपः-स्वभर्तृपरित्यागपरप्राप्तिलक्षणः, तत्कृतेन ब्रीडेन – लज्जया अलं— मास्तु इत्यर्थः । कुतः इत्यतः - अर्पोडय- मित्यादि । 'देवि निष्यन्दः' इति पाङ्कः । देवि ! त्वां अभि- उद्देश्य मया क्रियमाणः यो निष्यन्दः - स्नेहसंबन्धः, सोऽयं आर्षो भविष्यति- ऋषिदृष्ट एव ब्राह्मो विवाहः भविष्यति । इत्यादिना प्रतिपाद्यमानविवाहभेदेषु "बलात्कारेण राक्षसः इति स्वकुलोचितविवाहतया धर्म एव तत्सम्बन्ववचः, तब च परतन्त्रस्त्री- स्वभाववत्याः इत्यर्थः । स्वामिनि एवमपि किं धर्मः न-कन्याया एव बलात्कारग्रहः आर्षस्तु राक्षसविवाह इत्यर्थः ॥ ३४ ॥ 66 आह्वय " १"

  • यो दैवनिष्यन्द: – दैवकृतसम्बन्ध: स्वामभिगमिष्यति, अयं – सम्बन्धः आर्षः-
  • षेप्रोस:, न स्वधर्म इत्यर्थः । |अत्र नारद:-‘परपूर्वा: स्त्रियस्त्वन्याः सप्त प्रोक्ताः

स्ख भुवा । पुनर्भूस्विविधा तासां स्वैरिणी तु चतुर्विधा। कन्या वाचतयोनिर्वा पाणि- ग्रहदूषिता । पुनभूः प्रथमा प्रोक्का पुनः संस्कारकर्मणा | देशधर्मानपेक्ष्य स्त्री गुरुभिय प्रदीयते । उत्पाहताऽन्यस्तै सा द्वितीया प्रकीर्तिता ॥ मृते भर्तरि तु प्र.शा Human Hari देवरा| दीनपास्य या । अगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥ प्राप्ता देशाद्धनीता श्रुतिपासातुरा च या। तबाह्णमित्युपगता सा चतुर्थी प्रकीर्तिता' इति गो. लोके स्वैराचारा अपि शाखेकदेशवचनादिकं स्वकृत्ये प्रमाणत्वेन नयन्तः स्वकृत्यस्य धर्मत्वं यथा वा प्रकटयन्ति तथा राक्षसविवाहस्य ऋषिभिः विवाहविशेषत्ववयनमात्रेण तस्यार्वत्वमभि- मत्याह रावण: कामान्थः इति केचित् । अपरे तु - य इति परोक्षेणात्मनो निर्देशः । यो रावणः त्यामभिगमिष्यति – वल्लाभमेव पुरुषार्थ मन्यमान आस्ते, नासौ प्राकृतवत् विज्ञेयः, किं सर्हि, दैवनिष्यन्द: — देवस्य चतुर्मुखस्य वंशजः, आर्ष:- ऋोविंश्रवसः पुत्रः म खवंभूतः जाचित् लोकविरुद्धं धर्मविरुद्धं बाऽऽचरे । तस्मात् नास्मिन् विषये समजा, धर्मलोपशङ्का वा युक्ता - इति ब्याचख्युः ॥ 1 · दैवनियन्दः-उ.

गमिष्यति-ड.