पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

364 जटायुधशातनम् व्यायच्छमानस्य - व्यायाम - पराक्रमं कुर्वाणस्य | यमहनः " इति शानच् ॥ ४१ ॥ [ अरण्यकाण्ड: “आडो 1 स छित्रपक्षः सहसा रक्षसा रौद्रकर्मणा । 8 ४२ ॥ निपपात ' हतो गृधः धरण्यामल्पजीवितः ॥ अल्पजीवितः - द्वित्रिघटिकाऽवस्थानोचितप्राणः इत्यर्थः || ४२ || तं दृष्ट्वा पतितं भूमौ क्षतजार्द्र जटायुषम् । अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता || ४३ || तं नीलजीमूतनिकाशकल्पं सपाण्डुरोरस्कमुदारवर्यम् । ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं *शान्तमिवाग्निदावम् ॥ ४४ ॥ अभिदावमिति । विशेषणस्य पूर्वनिपातः आर्षः । दावाभि- मिति यावत् ॥ ४४ ॥ ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् । •+पुन: परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ॥ ४५ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे एकपञ्चाशः सर्गः अशैव (४५ १/२) मानः सर्गः ॥ ४५१/२ ॥ इति श्रीमद्रामायणामृतकतकटीकाय अरण्यकाण्डे एका ब्राशः सर्गः

  • अनेन, रावणः जटायुषं मृतमेव मेने इति गम्यते ।

वा। रावणेन सक्त रुद्धाऽपीति वा । 2 'घोरकर्मणा-ड. महागृजः-ज. पुन: --शृशमिति