पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८ सर्ग:]
331
स्मारयन्ती रामवीर्य नंक्ष्यस्याविति साऽऽह तम्

हस्त्यश्वरथसंबाधा तूर्यनादविनादिता [१]
 [२] सर्वकालफलैः [३] संकुलोद्यान शोभिता || १२ |
तत्र त्वं वसती, सीते ! राजपुत्रि ! मया सह ।
न स्मरिष्यसि नारीणां मानुषीणां, मनस्विनी ॥ १३ ॥

 नारीणां न स्मारष्यसीति ' अधीगर्थे 'ति षष्ठी ॥ १३ ॥

भुजाना मानुषान् भोगान् दिव्यांच, वरवर्णिनि !
न मरिष्यसि रामस्य मानुपस्य गतायुषः ॥ १४ ॥

  1. स्थापयित्वा प्रियं पुत्रं राज्ये दशरथेन यः ।

मन्दवीर्यः सुतो ज्येष्ठः ततः प्रस्थापितो ह्ययम् ।। १५ ।।
तेन किं भ्रष्टराज्येन रामेण S गतचेतसा ।
करिष्यसि, विशालाक्षि ! तापसेन तपस्विना ॥ १६ ॥

 तापसेन-शोच्येन । तपस्विना-अशूण || १६ ॥

[४] सर्वराक्षसभर्तारं ' कामात् स्वयमिहागतम् ।
सन मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ।। १७ ।।
प्रत्याख्याय हि मां, मीरु ! 'परितापं गमिष्यसि ।
चरणेनाभिहत्येव || पुरूरवसमुर्वशी ॥ १८ ॥

पुरूरव राजानं तापंचातापं गमिष्यसीति । यथा श्रुतौ पुराणे च प्रसिद्धम् ॥ १८ ॥

संकुलेति पृथक्पदम्। सर्वका लफलैः संकुला - व्याप्ता +गतायुषः- + प्रियं पुत्र - भरतम् । || कशी किल स्वयमेव प्रार्थयन्तं गतप्रायायुषः, अल्पायुष इत्य:- कर्तव्याकर्तव्यविमूढमनमा-गो. निरस्य, पश्चात्तापेन पुनस्तमागतेति पाराणिकी कथा- गो. इयं कथा


स्वयमागतम्-ज. गतचेतसा-- पुरूरवसं प्रथमं राणे दृश्यते । त्यधिकं - ङ. 5 कामय

  1. एतदनन्तरं शतयोजन विस्तीर्ण त्रिंशद्योजनमायता " प्रभाजितो बनम्- ङ. ।
  2. सर्वकाम-ज.
  3. स्मारयन्ती रामवीर्य नंक्ष्यस्याविति साऽऽह तम्
  4. यक्ष- ङ. रक्ष- ज.