पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XXVIII

सर्गसंख्या ६८ ७० लोकसंख्या OSH ११६ ११८ ११९ १२० १२१ १२२ १२३

विषय: जटायुदर्शनम सीतावृत्तान्तपरिज्ञानम् कबन्धग्रहणम् कबन्धनिग्रहः भवान्तरविषयाः चचार बोधितस्त्वेवं रामः किंचित् समाहितः । दृष्टा जटायुषं तत्र पतितं शङ्कितोऽभवत् ॥ अपापं तं ततो मेने सीतार्थे त्यक्तजीवितम् । सीताहरणवृत्तं तं पप्रच्छ करुणाकुलः ॥ जटायुरपि वृत्तं तत् सर्वमुक्त्वा यथास्थितम् । सीतालाभ विधि चोक्त्वा जहाँ प्राणान् समाहितः ॥ राघवस्तं तु संस्कृत्य ददौ तस्योत्तमां गतिम् । ६९ वनान्तरं गाहमानौ ततस्तौ शोकविह्वलौ ॥ प्रेक्षेतां राक्षसीं मूर्ति विकृतां घोरदर्शनाम् । उपद्रुताया: छित्वाऽस्याः कर्णनासौ ययुर्वने ॥ ततोऽपश्यद्धोरमेकं कबन्धं तत्र राघवः । सत्वाचकर्ष बाहुभ्यां राघवौ पीडयन् बलात् ॥ दृष्ट्वा तद्व्यसनं स्मृत्वा दैवतंत्र च विस्मितौ। ७० तस्य रामो भुजं वामं सव्यं चिच्छेद लक्ष्मणः ॥ तेन पृष्टः तदोवाच लक्ष्मणस्त्वात्मनो: कथाम् । पुटसंख्या 461 466 475 486 .... 461 463 465 467 469 471 473 475 477 479 481 48:3 485 487 489