पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxvi

सर्गसंख्या ५८ ६० ६२ लोकसंख्या १०१ १०२ १०३ १०४ १०५ १०६ १०७ विषय: लक्ष्मणदर्शनम् लक्ष्मणगईणम् शून्याश्रमदर्शनम् सीतान्वेषणम् • रामविलापः

अवान्तर विषया: कुतः त्यक्तोऽसि तां भ्रातः ! जीवितं हि हृतं मम । इति ब्रुवाणं सावेगं भीतोऽसौ लक्ष्मणोऽब्रवीत् ॥ आर्येत्याक्रन्दितं श्रुत्वा भयान्मां सा व्यसर्जयत् । ऊचेsपि परुषं वाक्यं वारिताऽपि मयाऽसकृत् ॥ इत्युक्तः न्यक्करोद्रामः तं क्रोधवशमागतम् । ६० शङ्कयानश्चाशुभैस्तैः निमित्तैः प्रापदाश्रमम् ॥ तत्रापश्यन् प्रियां रामः विललापाश्रुगद्गदः । सीतां ब्रूहीति पप्रच्छ चेतनाचेतनान् वने ॥ दुःसहेन च वेगेन शुशोच परितो भ्रमन् । हा प्रिये ! क्व नु याताऽसि दर्शय क्षणमाननम् ॥ चरन्तमेवं शोचन्तं लपन्तं चानुजोऽब्रवीत् । धैर्येणान्विष्यतां सीता विधिः सिद्धिं विधास्यति ॥ ६२ उक्तोऽप्येवं न तत्याज स सीताविरहव्यथाम् । • भूयो विषादमेवासौ प्राप कामादिपीडितः ॥ पुटसंख्या 399 404 410 418 424

.... 401 403 405 407 409 411 413 415 417 419 421 423 425 427