पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xxi

सर्गसंख्या ३६ ३७ ३८ ३९ ४० लोकसंख्या ६३ ६० ६५ ६६ ६८ 49 विषयः मारीचसहायप्रार्थना मारीवहितोपदेशः रामपराक्रमकथनम् साहाय्यकानभ्युपगमः मारीचभर्त्सनम् अमान्तर विषयाः मारीचेनार्चितो व सहायं तं पुनर्बलात ॥ सौवर्णमृगतां प्राप्य रामं द्रोग्धुमचोदयत् । ३७ त्रस्तश्च तेन मारीचः प्राह तस्मै हितं वचः ॥ तस्मै शशंसे रामस्य धर्ममूर्ते: शुभान् गुणान् । रामस्य दुस्सहं वीर्यं यथादृष्टं जगाद च ॥ तदप्यकथयत् वृत्तं यत्पुरा कौशिकाश्रमे । तस्यासहायशूरत्वमपि स प्रत्यपादयत् ॥ राजन् ! रामविरोधेन मा नश्यात् रक्षसां कुलम् । ३९ कम्पते हृदयं राजन् स्मरत: तस्य पौरुषम् ॥ रेफादीन्यपि नामानि त्रासयन्ति पदे पदे । शीघ्रं लङ्कां निवर्तस्व यदि जीवितुमिच्छसि ॥ ४० •मारीचेनैवमुक्तोऽपि रावण: कुपितोऽब्रवीत् । गुणदोषौ न पृच्छामि राजाहं त्वादिशामि ते ॥ मारीचाचैव हन्यां त्वां मदुक्तं न करोषि चेत् । RAMAYANA---VOL. IV C पुटसंख्या 249 253 258 265 270 249 251 253 255 257 259 261 263 265 267 269 271 273 275