पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xviii

मर्गसंख्या २१ २२ २३ लोकसंख्या ३९ ४० ४१ ४२ ४३ ४४ xvill विषय: खरसन्धुक्षणम् खराभिषेणनम् उत्पातदर्शनम् रामसमुद्यमः खरसैन्यविध्वंसनम् 15 अवान्तर विषया: २१ आचचक्षे वधं तेषां राक्षसानां खराय सा ॥ रामात् भीतस्त्वमित्येवं सा निनिन्द तथा खरम् । २२ आदिशत् दूषणं सेनापति रुष्टः खरस्ततः ॥ स राममाययौ तूर्ण दूषण: सेनयाऽऽवृत: । खरोऽपि निर्ययों रोषात् तदैव सपरिच्छदः ॥ २३ बहूनि दुर्निमित्तानि भीषणान्यभवंस्तदा । तथापि कालवशगः न व्यवर्तत राक्षसः ॥ २४ रामोऽपि दुर्निमित्तानि तान्येवालोक्य चोद्यतः । न्ययूयुजत् लक्ष्मणं स: सीतायाः परिपालने ॥ सधनुः निर्ययौ रामः कालाग्निरिव संज्वलन् । तत्र देवा: सगन्धर्वाः आययुः तहिदृक्षवः || रामं सचापं संक्रु खरोऽभ्येत्य व्यलोकयत् । स खरः निशितैर्बाणः रामं भृशमपीडयत् ॥ रामस्तु तेन संक्रुद्धः जवान शतधा खरम् । गन्धर्वास्त्रेण तत् सैन्यं नाशयामास राघवः ॥ • राक्षसैस्तु हतैः कीर्ण तदाभूत् समराङ्गणम् । पुटसंख्या 152 156 161 167 175 153 155 157 159 161 163 165 167 169 171 173 175 177 179 181 183