पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xiv

सर्ग संख्या ४ ५ ६ ७ श्लोकसंख्या ६ ७ ८ ९ १० ११ १२ १३ विषयः विराधखननम् शरभङ्गदर्शनम् रक्षोवधप्रतिज्ञा सुतीक्ष्णसन्दर्शनम्

अवान्तर विषयाः ४ अकृन्ततां विराधस्य भ्रातरौ तो भुजद्वयम् ॥ स विराधो निजं रूपं स्मृत्वोवाच निजां कथाम् । स्वस्य शापकथामुक्त्वा विराध: स्वर्गमारुहत् ॥ निचरूनतुः ततो गर्ते तत् कार्य भ्रातरावुभौ । ततस्तु ते त्रयो हृष्टाः शरभङ्गाश्रमं ययुः ॥ तत्रागतं तं देवेन्द्रं दृष्ट्वा रामो विसिष्मिये । रामः सौमित्रिसीताभ्यां ववन्दे तं मुनीश्वरम् ॥ रामं प्रियातिथिं दृष्ट्वाऽतिहृष्टो बभूव सः । सुतीक्ष्णममिगच्छेति प्राह रामं मुनीश्वरः ॥ संदृश्य राम धन्यः सः मुनिः स्वर्ग समारुहत् । ६ ततः सर्वे समागम्य मुनयो राममब्रुवन् ॥ राक्षसर्वध्यमानांस्तु मुनींस्त्वं लातुमर्हसि ददौ तेभ्योऽभयं रामः लक्ष्णया धीरया गिरा ॥ ७ ततो रामः स तैर्विप्रैः सुतीक्ष्णस्याश्रमं ययौ । ततः सुतीक्ष्णं दृष्ट्वा ते ववन्दुः तं तपोधनम् ॥ स्वाश्रमे नियतं वासं तेषामाह मुनीश्वरः । नारोचयत्तु रामस्तत् दिदृक्षुः कृत्स्नमाश्रमम् ॥ पुढसंख्या 21 29 40 47 www

21 23 25 27 29 31 33 35 37 39 41 43 45 47 49 51 53