पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ix


तत्र पञ्चवट्यां सीतया सह रामस्य वासं वदन् गंभीरतथा

  • संयोगशृङ्गारं वर्णयन्, कविभिः उत्तमत्वेन भाव्यमानं विप्रलंभ-

शृङ्गारं सीतापहरणानन्तरं विस्तरेण वर्णयन् | शृङ्गारस्य परां काष्टां प्रदर्शयत्यस्माकं स आदिकविः || एवं खरदूषणादिवधप्रकरणे असाधारणस्य वीरस्थ +; जटायुवध - सीतापहरणादिप्रकरणेषु करुणायाः ९ ;

  • ' कश्चित्कालं स धर्मात्मा सीतया लक्ष्मणेन च ।

अन्वास्यमानो व्यवसत् स्वर्गलोके यथाऽमरः ॥ अर. 15-31 सारतस्तु - + 61, 62, 63, सर्गा: अरण्यकाण्डीया: द्रष्टव्याः । 'स राजपुत्रः प्रियया विहीनः शोकेन मोहेन च पीडयमान: । विषादयन् भ्रातरमार्तरूप: भूयो विषादं प्रविवेश तीव्रम्' (अर. 63-1) इत्य' दिकं द्रष्टव्यम् ॥ + 'अर्घाधिकमुहूर्तेन रामेण निशितैश्शरैः । चतुर्दशसहस्त्राणि रक्षमां भीमकर्मणाम् ॥ खरदूषणमुख्यानां निहतानि महाहवे। " 'चतुर्दशसहस्राणि रक्षमां भीमकर्मणाम् । इतान्येकेन रामेण मानुषेण पदातिना ॥ $ ' तं दृष्ट्वा पतितं भूमौ क्षतजार्द्र जटायुषम् । अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता' ‘त दीनं दीनया वाचा सफेनं रुधिरं वमन् । अभ्यभाषत पक्षी तु रामं दशरथात्मजम्' 6 त्राहि मामय काकुत्स्थ ! लक्ष्मणेति वराङ्गना सुसंत्रस्ता] समाक्रन्दत शृण्वतां तु यथाऽन्तिके ' हृदयविद्राविकायाः "तां कतामिव वेष्टन्तीं आलिङ्गन्तीं महादुमान् । मुख मुश्चेति बहुश: प्रवदन् राक्षसाधिपः ॥ अर. 30-34 अर. 30-35 PER अर. 26-35 अर. 51-44 अर, 67-14 अर. 52-7 अर, 52-9