पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणप्रतिषेधारूढत्वम् करणम् करणेश्वर्यः करणोपकारकत्वम् कर्ता कर्तृगामित्वम् कर्तभिप्रायत्वम् कर्म कर्मचोदना कर्मफलम् कर्मयोगः कर्मसंग्रहः कर्मसमता कल्कः कल्याणम् काकतालीयम् कात्यायनः काम: कामरूपः कायनियमः कायस्थैर्यम् कारणम् कार्यम् काल: 386 1961 कालसंस्कार: 265-66 काल स्थैर्य म् 46 कुम्भकप्रशान्तिः 235 कुरवः 265-67, 286 कूटस्थ: 172-73 कृतबुद्धिः 90, 101, 157, 161, 198, 267, 286 267, 286 161 कृतान्तः कृत्य प्रत्ययः कृत्स्नकर्मकृत् केवल धर्मता केवलान्वयिपक्षक: क्रियाशक्तिस्वातन्त्र्यम् 90 166, 266 286 क्रोधः 123 क्लेशाः 253 क्षणिकप्रक्रिया 111 क्षदिः 137 | क्षपितकल्मषाः

  • 281 क्षमा

65, 72, 122 क्षरः 57 क्षरमतीतः 139 क्षेत्रम् 114 क्षेत्रक्षेत्रज्ञसंयोगी 101, 113 क्षेत्रज्ञः 100, 286 क्षेत्रज्ञातिरेकि 137 103, 114 78 -5 48 खण्डितस्वातन्त्यम् कालविधायकनाडीकोशः 114 | खण्डिता सृष्टि: 114 266 265-66 21 71-72 121 213 48 65-66 209 23 5 77-78 200 134 232 5, 204 209 204 209, 213 236 236