पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

316 10b मन्मया मद्यपाश्रयाः 13b गुणकर्मविभागतः 14b 18a 18d 23c 34c 42c न मे कामः फलेष्वपि कर्मण्यकर्म यः पश्यति स चोक्तः कृत्स्नकर्मकृत् यज्ञायारभतः कर्म उपदेक्ष्यन्ति ते तत्त्वम् छित्त्वैवं संशयं योगम् पञ्चमोऽध्यायः यः श्रेयानेतयोरेकः तं मे ब्रूहि विनिश्चितम् मन्मया मामुपाश्रिताः गुणकर्मविभागशः न मे कर्मफले स्पृहा कर्मण्यकर्म यः पश्येत् स युक्तः कृत्स्नकर्मकृत् यज्ञायाचरतः कर्म उपदेक्ष्यन्ति ते ज्ञानम् छित्त्वैनं संशयं योगम् यच्छेय एतयोरेकम् तन्मे ब्रूहि सुनिश्चितम् सुखं बन्धात् प्रमुच्यते तद्योगैरपि गम्यते संग त्यक्त्वात्मशुद्धये प्रकाशयति तत्परम् ज्ञाननिर्धूतकल्मषा: 68 18-19 Between these verses the Vulgate reads the 10th verse of Ch. VI of the present edition. lc ld 3d सुखं बन्धाद्विमुच्यते 5b तद्योगैरनुगम्यते 11d संगं त्यक्त्वात्मसिद्धये 16d प्रकाशयति तत् स्वयम् 17d ज्ञाननिधौँतकल्मषाः 20b 20d विन्दत्यात्मनि यः सुखम् विन्दत्यात्मनि यत्सुखम् सुखमय सुखमव्ययमश्नुते 22b प्राक् शरीर विमोचनात् प्राक् शरीरविमोक्षणात् व युक्तः स सुखी नरः 22d स योगी स सुखी मत: