पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

298 अन्तकालेऽपि मामेव अन्तवत्तु फलं तेषाम् अन्नाद्भवन्ति भूतानि अन्ये च बहवः शूराः ४. ३० ८. ५ अविनाशितु तद्विद्धि २.१८ ७.२३ अविभक्तं विभक्तेषु १३. १६ ३. १४ अव्यक्तं व्यक्तिमापन्नम् ७.२४ १. ९ अव्यक्तादीनि भूतानि २.२९ अन्ये त्वेवमजानन्तः १३. २५ अव्यक्ताद्वयक्तयः सर्वाः ८. १८ अपरं भवतो जन्म ४. ४ अव्यक्तोऽक्षर इत्युक्तः ८.२१ अव्यक्तोऽयमचिन्त्योऽयम् २.२६ ७. ५ अशास्त्रविहितं घोरम् १७.५ १. १० अशोच्यानन्वशोचंस्त्वम् २. १२ ४. २९ अश्रद्दधानाः पुरुषाः ९. ३१ अश्रद्धया हुतं दत्तम् १७.२८ ४. ३६ अश्वत्थः सर्ववृक्षाणाम् १०.२६ १४. १३ असंयतात्मना योग: १७. ११ असंशयं महाबाहो १६. १ असक्तंबुद्धिः सर्वत्र असक्तिरनभिष्वङ्गः ८.८ असत्यमप्रतिष्ठं ते अपरे नियताहारा: अपरेयमितोऽनन्याम् अपर्याप्तं तदस्माकम् ९. ३ अपाने जुह्वति प्राणम् अपि चेत् सुदुराचारः अपि चेदसि पापेभ्यः अप्रकाशोऽप्रवृत्तिश्च अफलाकाङ्क्षिभिर्यज्ञः अभयं सत्त्वसंशुद्धिः अभिसन्धाय तु फलम् १७. १२ अभ्यासयोगयुक्तेन ६. ३७ ६. ३६ १८. ४९ १३. ९ १६.८ अभ्यासेऽप्यसमर्थः सन् १२.१० असौ मया हतः शत्रुः १६. १४ अमानित्वमदम्भित्वम् १३. ७ अस्माकं तु विशिष्टा ये १. ७ अमी सर्वे धृतराष्ट्रस्य ११.२६ अहं वैश्वानरो भूत्वा १५.१४ अमी हित्वा सुरसंघाः ११.२१ अहं हि सर्वयज्ञानाम् अयं सर्वस्य प्रभवः १०. ८ अहङ्कारं बलं दर्पम् ९.२५ १६. १८ अयतः श्रद्धयोपेतः ६. ३८ १७.५३ अयनेषु च सर्वेषु १. ११ अहं ऋतुरहं यज्ञः ९. १७ अयुक्तः प्राकृतः स्तब्धः १८.२८ अहमात्मा गुडाकेश १०.२० अवजानन्ति मां मूढाः ९. १२ अहिंसा सत्यमक्रोधः १६.२ अवाच्यवादांश्च बहून् २. ३७ अहिंसा समता तुष्टि: १०. ५ "}