पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशोऽध्यायः ततः पदं तत् परिमागितव्यं यस्मिन् गतो न निवर्तेत भूयः । तमेव चाद्यं पुरुषं प्रपद्येद् यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥ निर्मानमोहा जितसंगदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वविमुक्ताः सुखदुःखसंज्ञं- 227 र्गच्छन्त्यमूढाः पदमव्ययं तत् ।। ५ ।। न रूपमित्यादि अव्ययं तदित्यन्तम् । तं छित्त्वेति । विशेष्ये क्रियाऽभिधीयमाना सामर्थ्यादव विशेषणपदमुपादत्ते 'दण्डी प्रैष्याननुब्रूयात्' इति विधिवत् । तेन अधोरूढानि मूलानि अस्य छिन्द्यादिति । तत् पदं प्रशान्तम्, अव्ययं पदं तदेव ।। ३-५ ।। न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६॥ न तदिति । सूर्यादीनां तत्त्रानवकाशः । तेषां काला- द्यवच्छेदात्, वेद्यत्वात्, करणोपकारकत्वात् । तस्य तु दिक्का- लाद्यनवच्छेदात्, वेदकत्त्वात्, करणप्रवर्तकत्वात्, तदती- तत्त्वात् ।। ६ ।। ममैवांशो जीवलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥