पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशोऽध्यायः सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्त् च ॥ १४ ॥ बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १५ ॥ अविभक्तं विभक्तेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् || १७ || 1 ज्ञेयमित्यादि विष्ठितमित्यन्तम् । 'अनादिमत् परं ब्रह्म' इत्यादिभिविशेषणैः ब्रह्मस्वरूपाक्षेवाग्राहकं सर्वप्रवादाभिहि- तविज्ञानापृथग्भावं कथयति । एतानि च विशेषणावि पूर्वमेव व्याख्यातानि इति किं निष्फलया पुनरुक्त्या ।। १२-१७ ।। एतत् क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥ 207 एव मद्भक्तः । स च मद्भावमेति ॥ १८ ॥ एतदिति । एतत् उक्षेत्रज्ञ तज्ञेयात्मकं वयं यो वेत्ति, स 1. S – स्वरूपापेक्षानु- 2. S, B, N सवंत्रवादान्त रामिहितपृथग्भावकमुच्यते 3. B, N क्षेत्रं MINE