पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

186

धीभ-स्नचदगीत्ता गीतां संप्रहोपे्ता

यथा नदीनां बहवोऽम्बुवेगाः

षथुद्रमेबाभिग्रुखा व्रजन्ति । तथा तवामी नरलोकवीरा

विक्षन्ति बक्त्राण्यभितो ज्वरन्ति ॥ २९॥ यथा प्रदप्र वलनं पत॑ङ्

विशन्ति नाक्ञाय समृद्धवेगाः । तयैव नाक्ञाय विश्षन्ति रोका-

स्तवापि वक्त्राणि समृद्धवेगाः ॥ ३० ॥ ठेलिष्से ग्रपमानः समन्ता-

होकान्समग्रान्वदनैजरूद्मिः । तेजोभिरापूयं जगत्समग्रं

भाषस्तवोग्राः प्रतपन्ति विष्णो ॥ ३१ ॥ भएटयाहि मे को भवानुग्ररूपो

नमोऽस्तु ते देववर प्रसीद । बिज्ञात॒मिच्छामि भवन्तमाधं

न हि प्रजानामि तष प्रषृत्तिष्र्‌ ॥। ३२॥ आख्याहि इति । तव प्रवत्तं च वेदसि - केनाश्येव

शैवुशी इयमूग्रता इति ।) ३२ ॥ श्रीमगवानुबाच--

कालोऽस्मि लोकश्षयश्ृत्‌ प्रशदवाच्‌ लोकान्‌ समाहत्तं मिह प्रवृत्तः, ऋतेऽपि स्वा न भविष्यन्ति सव येऽवस्थिताः प्रस्यनीकेषु योधाः ॥ ३२ ॥