पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

176 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता अर्जुन उवाच- परं ब्रह्म परं घाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ।। १२ ।। आहुस्त्वामृषयः सर्वे देवर्षिनरदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि माम् || १३ ।। सर्वमेव मन्ये यन्मे वदसि केशव । न हि ते भगवन् व्यक्ति विदुर्देवा महर्षयः ॥ १४ ॥ स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥ वक्तुमर्हस्यशेषेण विभूतीशत्मनः शुभाः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥ कथं विद्यां महायोगिन् त्वामहं प्रविचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन् मया ॥ १७ ॥ विस्तरेणात्मनो योगं विभूतिं च जनार्दन। भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥ श्रीभगवानुवाच - हन्त ते कथयिष्यामि विभूतीरात्मनः शुभाः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥ (Continued from page 175.) These sentences are obviously of some copyist. It is to be noted however that the Mss. generally contain seven (not six) verses of Arjuna and then 24 (not 23) verses of the Bhagavān.