पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसङ्ग्रहोपेता न कर्तृत्वमिति । एष आत्मा न किंचित् कस्यचित् करोति ; प्रवृत्तिस्तु अस्य स्वभावमालं, न फलेप्सया । तथाहि - संवेदनात्मनो भगवतः प्रकाशानन्दस्वातन्त्यपरमार्थस्वभावस्य स्वभावमा वाक्षिप्त समस्त सृष्टिस्थितिसंहृतिप्रबन्धस्य स्वस्वभा- बान्न मनागप्यपायो जातुचित् इति न कर्तृवस्था, अतिरिक्तं कर्तृत्वं किंचित् । तदभावात् कानि कर्माणि १ तदसत्वे कस्य नम्? को वा कर्मफल संबन्धः? कर्म अन क्रिया, कर्मफलमपि क्रियाफलमेव । तथाहि- दण्डचऋपरिवर्तनादिक्रिया बाग्या । न च सा घटनिष्पादिता, संविदन्तवत्तित्त्वात् । अस्मा- ज्वेतनः स्वतन्त्रः परमेश्वर एव तथा तथा भाति इति न तद्वय- तिरिक्त क्रिया तत्फलादिकमिति सिद्धान्तः ॥ १४ ॥ 90 - अत एव क्रियातत्फलयोरभावे विधिफलस्यापि नादृष्ट- कृतता काचित इत्यर्धेत अभिधाय, अर्धान्तरेण संसारिणः प्रति लत्समर्थनं कर्तुमाह - नादत्ते कस्य चित्वापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥ नादत्ते इति । पापादीनि नैतत्कृतानि किं तु निजेन अज्ञानेन कृतानि, शङ्कयेव अमृते विषम् ॥ १५ ॥ 1. S कियाफलमपि च कर्म- 2. K तस्मात् Bomits अस्मात् सिद्धान्तः 3. B omits पापादीनि विषम् --