पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

66 श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता द्वन्द्वि इति शत्रुरेवेति तत्प्रयुक्तमपि द्वेषप्रयुक्तादविशिष्टम् । तथा च परिमितः कामो द्वेषपूर्वकत्वात् वस्तुतो द्वेष: क्रोध एव । 'काम एष क्रोध एष' इति मूलस्यापि आचार्यमतेन अयमेवाभि- प्राय इत्यत्र सुधियः प्रमाणम् । तस्मात् सुष्ठक्तं 'क्रोध एव पाप- दायी' इत्यादि । ॥ इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां तृतीयोऽध्यायः ॥ (UV)