पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः 55 यदि स्वहृदयादनपायित्वादत्याज्यः कथं तर्ह्यधर्माचरण मेषाम् ? इति कोऽयं स्त्रधर्मो नाम येतारिक्तो जन्तुः? इत्युक्तं भवति ॥ ३६ अव उत्तरं 'सत्यपि धर्मे हृदिस्थे आगन्तुकावरणकृतोऽयं विप्लवो न तु तदभावकृत:5 इत्याशयेन श्रीभगवानुवाच - काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्धथेनमिह वैरिणम् || ३७ || काम एष इति । द्वाभ्यामैतच्छन्दाभ्यामनयोरत्यन्ता- वैषम्यं' सूच्यते । एतौ च कामक्रोधी नित्यसंबन्धिनौ अन्योन्या- विनाभावेन वर्तेते इत्येकरूपतयैव व्याचष्टे । एष च महस्य सुखस्य अञ्चन: ग्रासकारकः महतः पापस्य हेतुत्त्वाच्च क्रोध एव पापदायी । एनं च वैरिणं प्राज्ञो जानीवात् ॥ ३७ ॥ ननु अर्थाद्युपधातकं ज्ञातस्वरूपं च वस्तु हातुं सुशकं भवे- दित्यभिप्रायेण अर्जुन उवाच- भवत्येष कथं कृष्ण कथं चैव विवर्धते । किमात्मकः किमाचारः तन्ममाचक्ष्व पृच्छतः ॥ ३८ ॥ 1. S हृदयानपायि- 2. S omits af 3. S, B येन न रिक्तो; N येनानतिरिक्तो । 4. Nकाचरणक- 5. N तदभावप्लुतः 6. S अत्यन्त वैषम्यम्