पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रश्मिफलवर्णनाव्यायः ४ फलानां निर्णयः स्मृतः ॥२१॥ इष्टकष्टफलसंगुणस्तत- स्तत्करानथ च संयुतांस्तुतान् ॥ निश्चितार्थमखिलं स- मीक्ष्यतत्प्रस्तुतं तु सकलं वदेहुधः ॥ २२ ॥ एकादि पंच- कं यावदरिद्रा भृशदुःखिताः ॥ नीचानां दासतां याता अ टीका | गतिः सत्साहश्येन वक्राद्यन्यतमं फलं रश्मीनां ज्ञेयमित्याशयः ॥ २१ ॥ एवमिटकटं रश्मी श्रोक्त्वा एषां प्रयोजनमाह इष्टेति । ततः रश्म्युत्पादनानंतरं इंटफटफल्संगुणानिष्टफल्गुणितान् कष्टफलसंगुणितांश्च कृत्वा तानिष्टसंगु- णिवान्सर्वान्संयुतान्कृत्वा तान् कष्टसंगुणितांश्च सर्वान्पृथक संयुतांध करान राशीन् कृत्वा अखिलं सर्व ग्रहजं भावजं राजयोगपरिवाड्योगादिलं नाना- विधं शुभाशुमफलं निश्चितार्य निश्चितः अर्थः इष्टकष्टरश्मिसंयोगसमुद्धवं फलं यस्मिन्कर्मणि यथा तथा प्रस्तुतं तत्कालीनं पूर्ण समीक्ष्यावलोक्य वि. चार्येत्यर्थः । बुधो विद्वान् वदेत् कथयेदिति । अथेष्टकष्टबलमुणितरयुदा हरणम् | यथा सूर्येवलं |२८|२५ सूर्यरश्मयः ५१४०/२३ इमे गोत्रिका रीत्या गुणितांका: ०१०१०/१४०१११२०/६४४११२५/१०००/५७५ जाते अ स्यां संख्यायां श्रुतयां २१४१११२ अयं सूर्येष्टरश्मि एवं सूर्यकष्टचक्रं ०१३१/३५ एते सूर्यरश्मयः ५|४०/२३ इमे गोमूत्रिकारीत्या उणिवांकाः १०/०/०/१५५/१२४०९७१३।१७५/१४००१८०५ जातं अस्यां संख्यायां प शुद्धतायां २१५९ १० अयं सूर्यकष्टरश्मिः एवं सर्वत्रानुस्थलेषु ॥ २२ ॥ अथ फलं वदेदित्युक्तं तदेकादिरश्मिसंख्यातारतम्येन स्फुटयति त्रयोविंशतिश्लोकमारभ्यद्विचत्वारिंशोकपर्यंतम् । तत्र तु एकादित्या भाषा | जो हैं ओ उच्चरश्मि फल आया. रहिमका फल गतिके अनुसारसे कहना ॥१ इटकष्टफलसे रश्मिकू गोमूत्रिकान्यायसे गुणन करके जो फल आवे उसकू इस होते पीछे उस ऊपरसे शुभाशुभ फल कहना ॥ २२ ॥ अरभक्त फल कहते हैं, एकसे एप्तिक रश्मिका योग होतोयो भन्यो