पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजय अथ गूढहृदो यथापुरं मा मभिनन्द्याऽऽहितसत्क्रियस्य तस्य ॥ अधिसद्म निधाय भाष्यटीका महमस्याऽऽयमशङ्कितो निशायाम् ॥ ५९ ॥ [ सर्गः १४ ] ज्वलनज्वालकरालकीलजाल: ॥ दहनोऽधिनिशीथमस्य धात्रा बत टीकामपि भस्मसादकार्षीत् ॥ १६० ॥ अदहत्स्वयह स्वय हुताशा विमतग्रन्थमसौ विदग्धुकामः ॥ मतिमान्द्यकरं गरं च भैक्षे व्यधितास्येति वितृम्भते स्म वार्ता ॥ ६१ ॥ दसेनामुखे खड़ाखङ्गिविहारेण कल्पितं रुजं नाऽऽपद्यते । तथाऽक्षपादानां गौतमानां पदे शास्त्राशास्त्रकृतं श्रमं च नाऽऽपपद्यते । तथा कापिलसैन्ये यष्टीयष्टिजन्यं खेदं च नाऽऽपद्यते । शार्दूलविक्रीडितं वृत्तम् ॥५८॥ [ पदे ‘पदं व्यवसितत्राणस्थानलक्ष्मा ड्रमिवस्तुषु' इत्याभिधानाद्युद्धाख्यव्यापारावशेष इत्यर्थः । विषमं दुःसहम् ] ॥१५८॥ अथ पराजयानन्तरं यथापुरं मामभिनन्द्य संपादितसक्रियस्य गृढहृदयस्यास्य सद्मनि भाप्यटीकां निधायाहमशङ्कित आायं गतवान् । निशायामित्यस्य परेणान्वयः । मालभारिणी वृत्तम् ॥ ५९ ॥ [ गृढहृदः कपटिन: । अस्य मातुलस्याशङ्कित एतत्सं बन्धिकृत्रिमकरणशङ्काशून्य एव सन्नित्यर्थः । निशायामेव सेतुदिदृक्षात्वरयाऽरुणोदय एव शैचस्नानादिनित्य कृत्यं संपाद्य सूर्योदथात्पृर्वमेवेत्यर्थः । भाथं गतवानित्य न्वयः ] | १९५९ ।। निशायामधिनिशीथमर्परात्रावग्रिस्य धाम्रा सह टीकामपि भस्मसादकात् । दहनं विशिनष्टि । युगपर्यये प्रलयकाले नृत्यत उग्रस्य महारुद्रस्य फाँले ललाटे यो ज्वलनो वह्निस्तस्य शिखावद्भयंकरं शिाखाजालं यस्य सः ॥ ६० ॥ [ अधिनिशीथ मध्यरात्र एव । द्वितीयदिनस्येत्यार्थिकम् ] ।। १६० ।। हता कुत्सिताऽऽशा यस्य सः । इत्येवमस्य वार्ता विनृम्भते स्म विलासं प्राप ॥ ६१ ॥ [ हताशोऽहमेतत्रखण्डनं विधाय स्वाभिमतप्राभाकरमतसंस्थापनमन्यग्रन्थ रचनेन करिष्यामीति नष्टाऽऽशा यस्य स तथेत्यर्थः । गरं विषसमानं कोद्रवकुल्माष तुण्डीफलादिदुरन्नमित्यर्थः । व्यवित नियोजयामासेत्यर्थः । इत्यस्य मातुलस्य ]॥६१॥ १ ख. 'प्र भाल। २ क. प्रलये । ३ ख भले । ४ क ख. स ॥ ६० ॥ इ'।