पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५६ श्रीमच्छकरदिग्विजपः । ततः शतानन्दमहेन्द्रपूर्वे: सुपर्ववृन्दैरुपगीयमानः.! पद्माद्भघ्रिमुख्यैः सममाप्तकाम क्षोणीपतिः शृङ्गगिरिं प्रतस्थे ॥ ६३ ॥ यत्राधुनाऽप्युत्तममृष्यशृङ्ग स्तपश्चरत्यात्मभृदन्तरङ्गः ॥ संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुङ्गभद्रा ।। ६४ ।। अभ्यागताचल्पितकल्पशाखा कूलंकपाधीतसमस्तशाखाः ।। इज्याशतपत्र समुल्लसन्तः शान्तान्तराया निवसन्ति सन्त ॥ ६५ ।। [ सर्गः १२] विमोऽपि कियत्प्रदेशमनुव्रज्य स्वमन्दिरं ययौ। ननु स्वपुत्रवियोगे व्याकुलतां किमिति न प्रापेत्याशङ्कयाऽऽह । स्थिरधार्यतो बहुश्रुतः ॥ ६२ ।। ततस्तदनन्तरं विष्णुपमुखैर्देववृन्दैरुपगीयमानः पद्मपादादिभिः सहाऽऽप्तकामानां राजा शृङ्गगिरिं प्रतस्थे । शतानन्दो मुनेभेदे देवकीनन्दनेऽपि च ' इति मेदिनी ।। ६३ । [आप्तति । ‘योऽकाम आप्तकाम आत्मकाम:’ इत्यादिश्रु तेर्बह्मनिष्टचक्रवर्तिवर इत्यर्थः ] ।। ६३ ।। संस्पर्शमात्रेण वितीर्ण समर्पितं भद्रं कल्याणं यया सा तुङ्गभद्राख्या नदर्भ विद्योतते ।। ६४ ।॥ [ अव पद्यद्वयेऽपि यच्छब्दानुरोधात्पृर्वपद्ये ते शृङ्गगिरिं पतस्थ इति तच्छब्दाध्याहारो बोध्यः । आत्मेति । आत्मन्यद्वैतब्रह्मण्येव धृनमन्तरङ्गमन्त:- करणं योगमन्निा थेन स तथेत्यर्थः । अधुनाऽपि कलावपि ] ॥ ६४ ॥ त्र थे सन्तो व सन्ति तान्विशिनष्टि । अभ्यागतानां पूजयाऽल्पीकृतानां कल्प वृक्षशाखानां कृलंकषा अवता: सर्वशाखा रिज्याशः सम्यगुलसन्तः शान्तान्त राय: शान्तविन्नाः इन्द्रवत्रा वृत्तम् ॥ ६५ ॥ १ ख. ध. भधृतान्त'। २ . भू1 ।। ३ । ।. ध. '.'.५।। ४ क. ख. ५. यत्र ।