पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ पाठीनकेतोर्जयिने प्रतीत सर्वज्ञभावाय दयैकसी ॥ प्रायः क्रतुद्वेषकृताद्राय बोधैकधा स्पृहयामि भूत्रे ॥ ९८ ।। व्यतीत्य चेतो विषयं जनानां विद्योतमानाय तमोनिहन्त्रे ॥ भूयांसि मे सन्तुतमां नमांसि ॥ १९ ॥ सावित्यर्थः ॥ १७ ॥ [ उत्सङ्गेति । कालियमर्दनकाल उत्सङ्गभुवि निकटभुवि ] [अकलितेति । आकलितोऽज्ञातोऽहितापः सर्पविषसंतापो यथा स्यात्तथा प्रहृष्यन्सन्नि त्यर्थः] [पक्षे कलापभूषः कलाः पातीति तथा चन्द्रः स भूषा यस्य स तथा] ॥१७॥ [ सर्गः १२] अथ बुद्धावतारं निरूपयन्नाह । पाठीनकेतोमनकेतोः कामस्य जयिने । ‘मारजिलो कजिजिनः' इत्यमरः । प्रतीतः प्रख्यातः सर्वज्ञभावो यस्य तस्मै दयैकसीन्ने । प्रायः क्रतुषु यज्ञेषु द्वेषो येषां तेषु कृत आदरो येन । तैः कृत आदरो यस्मिन्निति वा । तरुमै बोवैकधान्ने भून्ने स्पृहयामि । एवंभूतं प्राघुमिच्छामि । पक्षे क्रतौ संकल्पे द्वेषो येषां तेषु कृत भादरो येन । यद्वा । दक्षक्रतौ द्वेषवत्सु वीरभद्रादिषु कृतादरायेति व्याख्येयम् । इन्द्रवज्रा वृत्तम् ॥ १८ ॥ [ क्रांत्विति । क्रतौ संकल्पे द्वेषो येषां योगिनां तैः कृत आदरो यत्र ] ॥ १८ ॥ कल्क्यवतारं वर्णयन्नाह । जनानां चेतो विषयं व्यतीत्य विद्योतमानायाचिन्त्य विग्रहं स्वीकृत्य प्रकाशमानाय । कल्पात्मतमोनिहन्त्रे । सतामावासाय कृत अभाशयो येन सतः सत्ययुगस्येति वा । सदामावासो यस्मिस्तथाभूते कृतयुगेऽभिप्रायो यस्येति वा । परिच्छिन्नतां शातयति । भून्ने मम भूयांसि नमांसि नमस्कारा अतिशयेन सन्तु । पक्षे चेवतोऽगोचरतया प्रकाशामानाय स्वयंप्रकाशायात एव चक्षुःसहकृतभानुवदृत्या रूढः संस्तमोनिहन्तेत्याह । अज्ञानलक्षणतमोनिहन्त्रे पुनः परिपूर्णानन्दरूपाय परब्र ह्मणे । सदैव वासाय कृतः सर्वस्थाऽऽशयोन्तः करणं येन । सतामावास काश्यादै कृतोऽभिमायो येनेति वा । उपजातिवृत्तम् ॥ १९ ॥ १ घ. 'रं वर्णय'। २ घ. 'केतोः का'।