पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८०
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


द्यभिमतं तं निराकरोत्यहं न पृथिवीत्यादिना । तत्र स्थूलोऽहं जानामीत्यादिप्रतीत्या ज्ञातृत्वप्रतीतेर्देहाकारेण परिणतं भूम्यादिभूतचतुष्टयमात्मेति चार्वाकेषु केषां चिदभिमतमात्मानं निराकरोति । या पृथिवी साऽहं न मवामि योऽहं स पृथिवी न भवतीति परस्परतादात्म्यनिषेध एवमप्रेऽपि । ननु वादिना संघातस्यैवाऽऽत्मत्वाभ्यु पगमात्प्रत्येकं पृथिव्यादेस्तत्त्वनिराकरणं कोपयुज्यत इति चेद्वादिना द्विगुणगुरुत्वभि याऽतिरिक्तावयव्यनभ्युपगमाभ्यादीनि चत्वारि तरवानीति वदता पञ्चमतत्वाभ्युप गममसक्तिभिया संयोगादिसंबन्धानभ्युपगमात्संघातकर्तुरभावाच । संघातानुपपत्त्या प्रत्येकभूतनिराकरणं भौतिकदेहात्मत्ववादनिरास इति गृहाण । स्पर्शनो वायुस्तथा चाऽऽत्मनो देशकालाद्यपरिच्छिन्नत्वात्तत्परिच्छिन्नानां घटादिवदनात्मत्वात्पृथिव्यादि रहं नेत्यर्थः । एवं देहात्मवादं निराकृत्य शून्यवादिमाध्यमिकस्य मतं निराचष्टे । न गगनं यच्छून्यं तदहं न भवामि योऽहं स शून्यं न भवति । अस्तीत्येवोपलब्धव्य इत्यादिश्रुतेः । निरधिष्ठानकश्रमानुपपत्तेः स्तनपानादिप्रवर्तकजन्मान्तरीयसंस्कारोपल ब्धेश्च भूतनिराकरणेन ‘आपोमयः पाणोऽन्नमयं हि सोम्य मनः' इति श्रुत्या भूतकार्य त्वेनाङ्गाकृतयोः प्राणमनसोः क्रियाशक्तिज्ञानशक्तिप्रधानयोर्निरासः । मनोनिराकरणेन च मनोवृत्तेः क्षणिकविज्ञानस्य न तावत्प्राणात्मवादः साधुः । सुषुप्तौ तस्य भोक्तृ त्वादर्शनान्नापि मन आत्मवादस्तस्य करणत्वानुभवात् । नापि क्षणिकावज्ञानात्मवादः । सैौगताभिमतः कर्तृत्वमोत्कृत्वयोवैयधिकरण्यापत्तेः यद्वा न गगनामित्यनेनाऽऽका शास्य पञ्चमभूतस्य निरासः । यद्यपि भूतचतुष्टयतत्त्ववादिनो मत आवरणाभावत्वेना भिमतस्य स्थिरस्यासत आकाशस्य देहानुपादानत्वं तथाऽपि तस्य सिद्धान्ते भावत्व देहेोपादानत्वाद्यभ्युपगमात्तत्राप्यात्मत्वमसक् त्या तन्निराकृतम् । एवं देहोपादानाना भूतानामात्मत्वं निराकृत्य तदुपादानभूतानां गन्धरसरूपस्पर्शशाब्दारूयानां तदुणत्वेन प्रसिद्धानां पञ्चतन्मात्राणामात्मत्वं निराचष्टे । न च तद्रुणा वा वाशब्दस्तथाशब्दार्थ इदानीं पश्यामि शृणोमीत्याद्यनुभवात्प्रत्येकमिन्द्रियाण्यात्मेति केचिद्विनिगमकाभावान्मि लितानीत्यपरे तन्निराचष्टे । नापीन्द्रियाणीति । पत्येकमिन्द्रियाणामात्मत्वे योऽ मश्रौषं सोऽहं पश्यामीति प्रत्यभिज्ञानुपपत्तिर्भलितानां तथात्व एकेन्द्रियनाशा आत्में विनाशापातः । तस्मादिन्द्रियाण्यप्यहं नापि तु ततस्तस्मात्सर्वेषां बाधाद्योऽवशिष्ट सर्वेद्वैतबाधेऽप्यबाधितः केवलः कर्तृत्वभोकृत्वादिविनिर्मुक्तः परमः सर्वोत्तमः शिवधि दानन्दोऽस्ति सोऽहमस्म्यवशिष्ट इत्यनेन शून्यमतनिरासः । कर्ता भोक्ता चेति वैशेषि कतार्किकप्राभाकरा भोक्तैवेति सांरूयाश्च केवलपदेन निराकृताः । शिव इत्यनेन वैशे षिकाद्यभिमतमात्मनः सुखादिगुणकत्वं पैराकृतम् । परम इत्यनेन निरतिशयत्वेन पर


१ग. तं नि'॥२ख.वी सोऽहं । ३ ख.'हं सा पृ'।४ ख.त्मा '। ५ क. 'त्मनि ना'।६ ख. निराकृतम् ।