पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७६
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


दण्डान्वितेन धृतरागनवाम्बरेण
गोविन्दनाथवनमिन्दुभवातटस्थम् ॥
तेन प्रविष्टमजनिष्ट दिनावसाने
चण्डत्विषा च शिखरं चरमावलस्य ॥ ९० ॥
गोविन्दनाथवनमध्यपतलं कुलोके ।।
शंसन्ति यत्र तरवो वसतिं भुनीनां
शाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः ॥ ९१॥




णप्रवीणत्वं द्योत्यते । परंतु कदैतदित्यत्राऽऽह । दण्डेत्यादिशेषेण । यदि स्म
जगद्देशिको विश्धगुरुः श्रीमद्भगवत्पाद: । दण्डधरः । एतादृशो मुनिर्मननशीलः परम
हंसः संन्यासी त्राता न स्याबेदिति योजना । तस्माच्छूीमद्भगवत्पादावतारप्रसादेन
शुद्धवैदिकानां नैव भेदवादमात्रभीतिरिति भावः ] ॥ ८९ ॥
 एवंभूतः श्रशिांकरो गोविन्दनाथस्य वनं प्रविष्ट इत्याह । दण्डसंयुक्तेन धृतरागं रञ्जितं
नवीनमम्बरं वस्त्रं यस्य धृतानुरागश्चासौ नवाम्बरश्चेति वा । तेन श्रीशंकरेणेन्दुभवाया
नर्मदाख्याया नद्यास्तटे स्थितं गोविन्दनाथवनं दिनान्ते प्रविष्टमजानिष्टाभूदस्ताचलस्य
शिखरं च चण्डमभेण भानुना प्रविष्टमभूदित्यर्थः । वसन्ततिलका वृत्तम् ॥९०॥ [इन्दुभ
वेति । इन्दुभवाया नर्मदाख्याया नद्यास्तटे स्थितामिति डिण्डिमकृत् । ‘रेवा तु नर्मदा
सोमोद्भवा' इति पदे रामाश्रमास्तु सोमात्सोमवंशजात्पुरूरवस उद्भवति । तेनावता
रितत्वात् । यद्वा सोमोऽमृतमुद्भवत्यस्याः । स्वर्गमदत्वात् । अप् । सोमादुद्रादुद्भवति ।
पवाद्यच् । इति व्याचक्षते । सर्वथाऽपि रेवातीरस्थमिति यावत्] [उत्तेऽर्थे समुचितोपमां
सूचयंस्तुल्ययोगितामाह । चण्डेत्यादिशेषेण । चण्डा तिग्मा त्विटुन्तिर्यस्य तेन
सूर्येणेत्यर्थः । श्रीमदाचार्यपक्षेऽपि । तपस्तिग्मतेजसेत्यर्थः । धृतेति । धृतो राग
संध्यारागो येन तादृशं नवमाभिनवमम्बरमाकाशं येन स तथा तेनेत्यर्थः । एतादृशेन
सता । चरमाचलस्यास्ताचलस्य । शिखरं तदन्तिकं नभ इत्यर्थः । प्रविष्टमजनिष्ठति
संबन्धः । चः समुचये । तुल्ययोगिता ठेषोपमादयोऽलंकाराः ] ॥ ९० ॥
 तीरवृक्षेभ्यं भागतेन वायुना विशेषेणापगतः श्रमो यस्य स तथाविधः सन्गोविन्दना
थवनस्य मध्यतलं लुलोके ददर्श । दर्शनार्थस्य लोकृधातोळिंव्यभ्यासहस्वे रूपम्। यत्र
यस्मिनुज्ज्वलानि मृगचर्मकौपीनाच्छादनानि यासु ताभिः शाखाभिवृक्षा मननशीलानां
यतीनां निवासं बोधयन्ति तदित्यर्थः ॥९१॥[ उज्जवलेति । उज्ज्वलानि मृगाजिनानि
वल्कलानेि वृक्षविशेषत्वङ्निर्मितमावरणानि च यासु तास्तथा ताभिरित्यर्थः] ॥ ९१ ॥


१ क. . 'क्षेष्वाग'।