पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७४
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


विजनतावनितापरितोषितो
विधिवितीर्णकृतात्मतनुस्थितिः ॥
परिहरन्ममतां गृहगोचरां
हृदयगेन शिवेन समं ययौ ॥ ८६ ॥
गच्छन्वनानि सरितो नगराणि शैला
न्ग्रामाञ्जनानपि पशून्पथि सोऽप्यपश्यन् ।
नन्वैन्द्रजालिक इवादुतमिन्द्रजालं
ब्रहौवमेव परिदर्शयतीति मेने ॥ ८७ ॥
वादिभिर्निजनिजाध्वकर्शितां
वर्तयन्पथि जरद्रव निजे ॥
दण्डितास्विलकदध्वमण्डलः ॥ ८८ ॥




द्रादिनिरोधेन चेतसोऽवस्थानं समाविस्तस्य संततिध्यनैकोत्सुकतां चक्रे । भात्मति वा पाठ । तथा श्रद्धावित्तोभूत्वेति श्रुतौ वसु वित्तमिति पथा यस्याः सा श्रद्धा गुरुवेदान्तवाक्येषु विश्वासरूपा पियाऽऽस बभूवेति नो घेद्ययेतत्सर्वं कस्माद्वैराग्या रुजातमिति न जानामीत्यर्थः ।। ८५ ।।
 एवं श्रीशंकरमुपवण्यै तस्य गमनं वर्णयति। विजनतेति जनसमूहशून्यतालक्षणया वनितयाऽङ्गनया तोषं प्रापितो विधिना दैवेन वितीर्णेन दत्तेन भोगेन कृता स्वश रीरस्य स्थितिर्येन स गृहविषयां ममतां परिहरन्हृदयगेन शिवेन समं ययौ परमा त्मानं हृदि ध्यायन्यावित्यर्थः । दुतविलम्बितं वृत्तम् ॥ ८६ ॥ [ जनसंघशून्यता रूपवनितया कान्तया परितोषितः संजातानन्दः सन्नित्यर्थः । एतेन मात्राज्ञप्तगा ईस्थ्यमकृत्वैव कथमहं संन्यासाथं प्रस्थितोऽस्मीति चेतसि पश्चात्तापशून्यत्वं सूचि
तम् ] [ 'शिवेन शिवमद्वैतम्’ इति श्रुतेरद्वैतब्रह्मणैव समं सार्ध ययौ जगामेति योजना ] ॥ ८६ ॥
 अथ स गच्छन्वनादीनि पश्यन्नपि यथेन्द्रजालिको मायाव्यदुतमिन्द्रजालं दर्श यत्येवमेव मायावच्छिन्नं ब्रह्म वनादिरूपमिदमदुतमिन्द्रजालं दर्शयतीति मेने । वस न्ततिलका वृत्तम् ॥८७॥ [गच्छन्स्वग्रामादुदीचीं प्रति गमनं कुर्वन्सन्नित्यर्थः] ॥८७॥ कुत्सितोऽध्वा मागों येषां ते दण्डितं सर्वेषां कदध्वनां मण्डलं समुदायो येन स



 * सर्वेष्वप्यादर्शपुस्तकेष्वेवमेवोपलभ्यते । कुत्सितो मार्गः कदध्वा दण्डितमित्यादि तु समीचीनं तत्पुरुष एब कदादेशविधानात् ।


१ क. ग.'म् ॥८६॥ स ।