पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६८
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।

इत्थं स मातरमनुग्रहणेच्छुरुक्त्वा
प्रोचे सनाभिजनमेष विचक्षणापः ॥
संन्यासकल्पितमना व्रजितोऽस्मि दूरं
तां निक्षिपामि जननीमधवां भवत्सु ।। ७३ ।।
एवं सनाभिजनमुत्तममुत्तमाय
श्रीमातृकार्यमभिभाष्प करद्वयेन ।
संप्रार्थयन्स्वजननीं विनयेन तेषु
न्यक्षेपयन्नयनजाम्बुनिषिञ्वमानां ॥ ७४ ॥




कस्यांचिदप्यवस्थायां त्वया न चिन्तनीयम् । ननु त्वया परित्यक्तत्वादतिकष्टवत्या
मया कथं न चिन्तनीयमिति तत्राऽऽह । स्थितवता मया यत्परिमितं फलं त्वया
प्राप्तव्यं हे मातस्तस्माच्छतगुणं फलमहं प्रापयिष्ये ॥ ७२ ॥ [ मां प्रति मदुद्देशेन ]
॥ ७२ ॥
 अनेन प्रकारेण मातरमुक्त्या सगोत्रजनमुवाचेत्याऽह । इत्थमिति । यदुवाच
तदाह । संन्यासेति । संन्यासाय कल्पितं मनो येन सोऽहं दूरं गन्तुमुद्यतोऽस्मि
तस्मात्पतिरहितां तां जननीं भवत्सु रक्षार्थं स्थापयामि ॥ ७३ ॥ [ विचक्षणाङयो विवे
किचक्रवर्ती स श्रीभगवत्पादः। एष प्रकृत:। सनाभीति । ‘सपिण्डास्तु सनाभयः' इत्य
मरः । दूरं व्रजितश्चेतसः स्वाभिमतस्थानं प्रति गतत्वादूतार्थकः प्रयोगः । एतेन तद
नुष्ठान औौसुक्यातिशयात्वरोत्कर्षः सूच्यते । अतस्तां गृहान्तस्थत्वेन परोक्षाम् ।
अधवां पतिहीनां जननीम् । भवत्सु संरक्षकत्वेनाऽऽवारीभूतेषु युष्मास्वित्यर्थः । निक्षि
पामि समभिरक्षणार्थं स्थापयामीति योजना ] ॥ ७३ ॥
 एवं प्रकारेणोत्तमं सनाभिजनमुत्तमाम्रयः श्रीशंकरः श्रीमातृका सम्यगुक्त्वा मुकु
लितेन हस्तद्वयेन सम्यक्प्रार्थयन्सन्नेत्र जाम्बुभिर्निषिश्चमानां मातरं स विनयेन तेषु
सनाभिजनेषु न्यक्षेपयत् ॥ ७४ ॥ [एवं परोक्षतया तानुक्त्वा तत्समक्षमपि तां सवि
नयं तेषु संरक्षणार्थं स्थापितवानित्याह । एवमिति । अत्रोत्तमपदेन तन्निक्षेपयोग्यत्वं
व्यज्यते । उत्तमायपदेन परीक्षकत्वं च सूच्यते । करद्वयेन संप्रार्थयानित्यादरातिशय
स्तेनावश्यसंरक्षणीयत्वमपि तस्यां द्योत्यते । नयनेत्यनेन कारुण्यानुभावो ध्वन्यते ।
अत्र भर्तृहीनजरजनन्यालम्बितः संन्याससिद्धयथै स्वदूरगमनावसरोद्दीपितः प्रकटा
श्रुपातानुभावितः पूर्वोक्तयष्णीवितमित्यादिसप्ततिलोकेरिततद्वाक्यस्मृतिसंचारितः शो
कारूयः स्थायिभाव एव श्रीभगवत्पादानेष्ठः करुणरस एव ] ॥ ७४ ॥