पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१५७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


करूणादृशाऽनुगृह्यते
स्वयमागत्य भवद्भिरप्ययम् ॥
वदतास्य पुराकृतं तपः
क्षममाकर्णयितुं मया यदि ॥ ४२ ॥
इति सादरमीरितां तया
गिरमाकण्र्य महर्षिसंसदि ।।
प्रतिवक्तुमभिमचोदितो
घटजन्मा प्रवयाः प्रचक्रमे ॥ ४३ ॥
तनयाय पुरा पतिव्रते
तव पत्या तपसा प्रसादितः ॥
स्मितपूर्वमुपाददे वचो
रजनीवल्लभस्वण्डमण्डनः ॥ ४४ ॥




तूहलं कुरुते ॥ ४१ ॥ [ ततः सा जन्माऽऽरभ्य स्वकुमारमाहात्म्यं स्त्रीस्वाभाव्यात्सं
क्षिप्य सूचयति शिशुरित्यादिसार्वेन । आगमशब्दोऽत्र शब्दब्रह्मपरः । महिमा
प्रागुक्तनद्याः स्वगृहनिकटानयनादिरूपः । तदेतद्वयमिति योज्यम् ] ॥ ४१ ॥
 भवदागमनमप्येतददुतमाहात्म्यसूचकमित्याशयेनाऽऽह । भवाद्भिरप्यत्यन्तालभ्यद
शैनैरपि तत्रापि स्वयमागत्य तत्रापि करुणादृशाऽयमनुग्रह्यते तस्मादस्य पुराकृतं
तपो वदत मयाऽऽकर्णयितुं यदि क्षमं योग्यं तर्हि बूतेत्यर्थः ॥ ४२ ॥
 इत्येवंप्रकारेण सादरं यथा स्यात्तथा सत्योचारितां वाचमाकण्र्य सादरमाकण्येति
वा। महर्षीणां संसदि सभायां तैरेव प्रेरितोऽतिवृद्धोऽगस्त्यः प्रतिवतुं प्रचक्रमे ॥४३॥
 साक्षाच्छिव एव तव पत्याऽतितपसा समाराध्य लब्धो न त्वयं कश्चित्तपस्वीत्या
शयेनाऽऽह । तनयायेति त्रिभिः । हे पतिव्रते पूर्वे तव पत्या पुत्रार्थं तपसा पसा
दितो रजनीवलभस्य चन्द्रस्य खण्डो मण्डनमलंकारो यस्य स निशाकरकलाशेखरो
भगवाञ्शंकरो वचनमुपाददे प्रोक्तवान् । त्वया सदैव तव पत्या तपस्तप्तमिति द्योत
नाय संबोधनम् ॥ ४४ ॥ [ किं तदगस्त्यकृतं पत्युत्तरमित्यपेक्षायां पुरा तया पत्या
सह तपःकालावच्छेदेन तद्वचसा ज्ञातमपि पुत्रैश्वर्यवीक्षणानन्दभराद्विस्मृतं तदेव पुनः
स कथयामासेत्याह । तनयायेत्यादित्रिभिः । अयि पतिव्रते । एतेन त्वयाऽपि
पत्यासह पुत्रार्थे तपः कृतमिति द्योत्यते ] ॥ ४४ ॥


१ ग. 'हिं कथयते ।