पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१४७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


प्रत्युत क्षितिभृताऽस्खिलवर्णा
तृत्युपाहरणतो विगतणः ॥
धर्मवत्र्मनिरता रचनीयाः
कर्म वज्र्यमिति नो वचनीयाः ॥ १९ ॥
इत्यमुष्य वचनादकलङ्कः
प्रत्यगात्पुनरमात्यमृगाङ्गः ।
वृत्तमस्य स निशम्य धरापः
सत्तमस्य सविधं स्वयमाप ॥ २० ॥
भूसुरार्भकवरैः परिवीतं
भासुरोडुपगभस्त्युपवीतम् ॥
अच्छजाह्नसुतया विलसन्तं
मृच्छविं नगमिव द्रुमवन्तम् ॥ २१ ॥




यत्त्वयोक्तं तद्राज्ञः कर्तव्यं न भवति प्रत्युत भूमिपेन सर्वे वर्णा ब्राह्मणाद्या वृत्त्युपाह
रणतस्तत्तद्वणॉचितशुद्धजीविकासंपादनेन विगतानेि देवर्षिपितृणानि येभ्यस्तथाविधा
धर्ममार्गे निरता रचनीयाः स्वीयं कर्म वज्र्यमिति नैो वचनीया नैव वक्तव्याः ॥१९॥
[ वृत्तौति ।

'वृत्तिर्विवरणाजीवकौशिक्यादिप्रवर्तने'


 इति मेदिन्याः समुचितजीवनोपायोपसमर्पणेनेत्यर्थः ] ॥ १९ ॥
 ततः किं वृत्तमित्याकाङ्क्षायामाह । इत्येवंविधादमुष्य शंकरस्य वचनादमात्यच
न्द्रश्चन्द्राद्यतिरेकसूचकं विशेषणमकलङ्कः पुनः पत्यगात्स्वस्वामिनं प्रति गमनं कृतवा
न्स भूमिपोऽस्य वृत्तं श्रुत्वाऽत्युत्कृष्टस्य श्रीशंकरस्य सविधं समीपं स्वयं पाप ॥२०॥
 इतश्चतुर्थश्लेोकस्थं मुनिवरस्य कुमारं विशिानाष्टि । भूसुराणां भूमिदेवानां ब्राह्मणा
नामभैकवरैबलकश्रेष्ठः परिवीतं परितो व्याप्त भाँसुरैर्ददीप्यमानैर्भाम्चरस्य वोडुपस्य
चन्द्रस्य गभस्तिभिः किरणैस्तुल्यमुपवीतं यज्ञोपवीतं यम्याच्छा स्वच्छा या जह्नसुता
गङ्गा तया विलसन्तं दृमवन्तं नगं हिमालयमिव मुच्छवि सुष्ठच्छविः कान्तिर्यस्य
तम् ॥ २१ ॥ [ कीदृशास्तेन राज्ञा भगवाञ्श्रीभगवत्पादो दृष्ट इत्यत्राऽऽत् । भूसु
रेत्यादि चतुर्भिः कालापकेन । तदुक्तम् ।

'द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः ॐौकैर्विशेषकम् ।
कालापकं चतुर्भिः स्यात्तदूध्वै कुलकं स्मृतम्


१ क. ख. ग. घ. भास्वरो'। २ ख. ग. घ. नो कथनी'। ३ ख. ग. घ. भास्वरै'। ४ ख. "व सुधु'।