पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१४५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


सोऽयमाजिजितसर्वमहीप
स्तूयमानचरणः कुलदीपः ॥
पादरेणुमवनं भवभाजा
मादरेण तव विन्दतु राजा ॥ १४ ॥
एष सिन्धुरपरो मदपूणों
दोषगन्धरहितः प्रवितीर्णः ॥
अस्तु तेऽद्य रजसा परिपूतं
वस्तुतो नृपगृहं शुचिभूतम् ॥ १५ ॥
इत्युदीर्य परिसाधितदौत्यं
प्रत्युदीरितसदुक्तिमात्यम् ॥
अत्युदारमृषिभिः परिशस्तं
प्रत्युवाच वचनं क्रमशस्तम् ॥ १६ ॥




 आजौ संग्रामे जिताः सर्वे महीपा भूमिपाला येनात एव स्तूयमानौ चरणैौ यस्यात
एव कुलस्य दीपो दीपवत्पकाशकः सोऽयं राजा भवभाजां संसारं भजतामवनं पालकं
तव चरणरेणुमादरेण विन्दतु लभताम् । अभ्यर्थनायां लोट् ॥ १४ ॥
 तत्राऽऽनीतासूपदासु मुख्यमेकं गजं दर्शयति । एष सिन्धुरपरो हस्तिश्रेष्ठो मदेन
पूणों दोषस्य गन्वेनापि वर्जितः प्रवितीणों राज्ञा प्रेम्णा दत्तस्तस्माद्वस्तुतः शुचिभूतमपि
ऋपगृहं तव चरणरजसा परित आसमन्तात्पूतं पवित्रमस्तु ॥ १५ ॥ [एष इति ।
एषोऽङ्गलिनिर्देश्यः पुरोवतीत्यर्थः । सिन्धुरेति ।

'कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।


 इति हलायुधाद्रजश्रेष्ठ इत्यर्थः ] ॥ १५ ॥
 एवं युक्तियुक्त सचिववाक्यमुदाहृत्य तदुत्तररूपं श्रीशंकरवाक्यमुदाहर्तुमाह ।
इत्यवंप्रकारेणोदीयक्त्वा परिसाधितं दृतकृत्यं येन प्रत्युदीरिताः प्रत्युच्चारिताः सतामु
क्तियः समीचीना उक्तयो वा येन तमात्यं सचिवं पति क्रमशः क्रमेण वचनमुवाच ।
तद्विशिनष्टि । अत्युदारमत एवर्षिभिः परिशास्तं संस्तुतम् ॥ १६ ॥ [प्रत्युदीरितेति ।
भगवत्पादवाक्यश्रवणोत्तरं मध्ये मध्ये प्रत्युदीरिताः प्रत्युत्तरीकृताः सदुक्तयो येन स
तथा तमित्यर्थः । एतेन सोऽपीत्येकादशश्टोकोक्ततत्प्राप्त्युत्तरमभिवादने तेन कृते सति
कस्त्वं कुत आगतोऽसीत्यादिर्भगवत्पादयः प्रश्रः सूचितः । परिशस्तं स्तुतभि
त्यर्थः ] ॥ १६ ॥


१ ग. "रिपूतमास'।