पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


शंकरस्तदनुशङ्कितचित्त
पङ्कजैर्विगतपङ्कजलाद्वैः ॥
वीजयनुपगतो गतमोहां
तां जनेन सदनं सह निन्ये ॥ ६ ॥
सोऽथ नेतुमनवद्यचरित्रः
सअनोऽन्तिकमृषीश्वरपुत्रः ।
अस्तवीजलधिगां कविहृचै
वैस्तुतः स्फुरदलंकृतपचैः ॥ ७ ॥
ईहितं तव भविष्यति काल्पे
यो हितं जगत इच्छसि बाल्पे ॥
इत्यवाप्य स वरं तटिनीतः
सत्यवाक्सदनमाप विनीतः ॥ ८ ॥




 तत्तदा विगतकर्दमेन जलेनाद्रेः पङ्कजैवजयनुपगतो जनेन जनसमुदायेन सह
सदनं माति निन्ये । हेत्यव्ययं स श्रीशंकर इति वा ॥ ६ ॥
 अथ नयनानन्तरं दोषरहितचरित्र ऋषीणामीश्धरस्य शिवगुरोः पुत्रः श्रीशंकरो
गृहस्य समीपं नेतुं समुद्रगां नदीं कवीनां मनोशैर्वस्तुतः स्फुरन्त्यलंकृतानि च तानि
पद्यानि च तैर्नत्वाऽऽपाततः स्फुरदलंकृतपथैरस्तुवीत || ७ || [ ऋषीति । ऋषीणां
मश्रद्रष्ट्रणां मध्य ईश्वरः शिवावतारपात्रत्वेन श्रेष्ठो यः शिवगुरुस्तस्य पुत्र इत्यर्थः ।
अत एव । अनवद्येति ] [ अथ निरुक्तमातृछेशावेक्षणानन्तरम् । जलविगां
समुद्रगां प्रागुक्तपूर्णाभिधां नदीम् ] [वस्तुतः पारपारमार्थिकब्रह्मत्वेनेति यावत् ]॥ ७ ॥
 तेन स्तुता संतुष्टा नद्युवाच । तवेहितमभिलषितम् । कलयति चेष्टामिति । काल्ये
प्रातःकाले भविष्यति । ‘अध्न्यादयश्च' इति कलयक ततः प्रज्ञाद्यणि रुपम् । ‘प्रत्यू
षोऽहर्मुखं कल्यम्' इत्यमरः । यस्त्वं बाल्यावस्थायां जगतो हितमिच्छसीत्येवंप्रकारेण
नदीतो वरं प्राप्य सत्यवचनः श्रीशंकरः सदनं प्राप । एतादृशसामथ्र्यवत्वेऽपि विन
ययुक्तः ॥ ८ ॥ [ सत्येति । सत्यब्रह्मप्रतिपादिका वाग्यस्य स तथा । एतेन तत्स्तुते
सगुणब्रह्मतात्पर्यं नैवास्तीति सूचितम् । स्तुतिवरपदानयोः कार्यकारणभावलीला
तु लोकानां प्रायो निर्गुणब्रह्मानधिकारित्वात्तादृशसगुणभक्त्यादिपवृत्तिसिद्धयर्थमेवेति
भावः । एतादृशाः स श्रीमच्छंकराचार्यः । विनीतो वरलाभगर्वशून्यः सन्सदनं स्वगृ
हम्][ काव्यलिङ्गपरिकराद्योऽलंकारः ] ॥ ८ ॥