पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२८
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


झंझामारुतवेलुितामरधुनीकल्लोलकोलाहल
प्राग्भारैकसगभ्र्यनिर्भरजरीजूनृम्भद्वचोनिईराः ॥
नैकालीकमतालिधूलिपटलीमर्मच्छिदः सदुरो
रुद्यदुर्मतिधर्मदुर्मतिकृताशान्ति निकृन्तन्ति नः ॥ ८७ ॥
उन्मीलन्नवमछिसौरभपरीरम्भप्रियंभावुका
मन्दारदुमरन्दवृन्दविलुठन्माधुर्यधुर्या गिरः ॥
उद्रीणां गुरुणा विपारकरुणावाराकरेणाऽऽदरा
त्सचेतो रमयन्ति हन्त मद्यन्त्यामोदयन्ति द्रुतम् ॥ ८ ॥




क्षणेन पतारणेन वञ्चनेन हताश्चानुवर्तिनो विप्रादयोऽखिला जीवास्तेषां संजीविनी
पुनश्चानावुनिकाऽनादिभूता या वेदवाणी तलक्षणाया अतिप्राचीनशुतेर्मुक्तामणिरेवं
भूता गुरोः श्रीशंकरस्योक्तिर्नराणामतिदुरत्ययं संसारभयं हरतीत्यर्थः । पृथ्वी वृत्तम्
॥ ८६ ॥ [ गुरूक्तिः श्रीभगवत्पादाचार्यवाणीत्यर्थः । अतिदुरत्ययं परमदुर्निरसम्]
[ रूपकाद्योऽलंकाराः ] ॥ ८६ ॥
 सदुरोः श्रीशंकरस्य झंझामारुतेन बृहद्वायुना वेलितायाः कम्पिताया देवधुन्या
गङ्गायाः कलोलानां बृहत्तरङ्गाणां यः कोलाहलस्तस्य यः प्राग्भारोऽतिशयस्तदेकस
गभ्यैनिर्भरास्तदेकातिसदृशा जरीनृम्भन्तो भृशमुलसन्तो वचोलक्षणा निरा नैकान्य
नेकानि यान्यलीकान्यसत्यानि मतानि तेषामालिः पङ्गिः सैव धूलीपटली धूलीसमूहस्त
स्या ममैच्छिदो विनाशका नोऽस्माकमुद्यदुर्मतिलक्षणधर्माद्या दुःखिता बुद्धिस्तत्कृता
याऽशान्तिस्तां निकृन्तन्त्युन्मूलयन्ति । शार्दूलविक्रीडितं वृत्तम् ॥ ८७ ॥ [ लुप्तोप
मारुपकाद्योऽलंकाराः ] ॥ ८७ ॥
 उन्मीलन्तीनां विकसन्तीनां नवमालदीनां यत्सौरभं तस्य परीरम्भ आलिङ्गनं त
स्मादपि तद्वद्वा प्रियंभावुकाः प्रियंभविष्णवस्तथा मन्दारणां मन्दारारूयदुमाणां मकर
न्दनिकाये लुठतो माधुर्यादुर्याः श्रेष्ठाः श्रीशंकराचार्येण गुरुणाऽऽदरादुद्रीण उद्ध
मिता उच्चारिता गिरः सतां चेतो रमयन्ति इन्तेति हर्षे मद्यन्ति तथा दुतमविलम्बि
तमामोदयन्तिं ममोदयन्ति । गुरुं विशिनष्टि । विपारायाः पारविमुक्तायाः करुणाया
वाराकरेण जलनिधिना समुद्रेण । दीपकालंकारः ।

'सैव क्रियासु बह्वीषु कारकस्यति दीपकम्


 इत्युपेः । सैव सकृदृत्तिः ॥ ८८ ॥ [ विपारेति । विगतः पारो यस्य स तथै
तादृशो यः करुणाया अवारो भामेत्यादिवन्नामैकदेशग्रहान्नामग्रह्णन्यायेन 'पारावार


१ क. 'जीवनी । २ ग. 'न्ति संमो'।