पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


हृद्या पद्यविनाकृता प्रशमिताविद्याऽमृषोद्या सुधा
स्वाद्या माद्यदरातिचोद्यभिदुराऽभेद्या निषद्यायिता ।।
विद्यानामनघोद्यमा सुचरिता साद्यापदुद्यापिनी
पद्या मुक्तिपदस्य साऽद्य मुनिवाहूनुद्यादनाद्या रुजः ॥ ८४ ॥




वृष्टिकाल एवात्र वर्षाशब्दार्थः] वात्येति। ‘स्याद्वात्या वातमण्डले' इति त्रिकाण्डशेषा
द्वात्याशब्दितचक्रवातेन तूर्णमतिसत्वरम् ‘सत्वरं चपलं तूर्णम्' इत्यमरः । लुप्तोपमाम
तीपविशेषाद्योऽलंकाराः ] ॥ ८३ ॥
 सा मसिद्धा भाष्यादिरुपा मुनिवागद्यानाद्या रुजोऽज्ञानादिलक्षणाबोगांचुद्यान्ना
शयतु । तां विशिनष्टि । पद्यविनाकृता गद्यरूपाऽपि हृद्या मनोज्ञा । पाठान्तरे दो
षविनाकृता । पुनश्च पशमिताऽविद्याययासा पशमिताविद्या । पुनश्च मिथ्यावाच्या न
भवतीत्यमृषोद्या यथार्थेत्यर्थः । राजसूयसूर्यमृषोद्य' इत्यादिना वदेः क्यबन्तो निपातः ।
प्रशमिता विद्यामृषेोद्या ययेति वा । पुनश्च सुधास्वाद्याऽमृतवदास्वादनीया पुनश्च माद्यतां
मदेन घूर्णतामरातीनां वादिलक्षणारीणां यानि चोद्यानि कुतकॉद्भाविताः शङ्कास्तेषां
भिदुरा नाशका स्वयं तु तैरभेद्या भेत्तुमशक्या पुनश्च सर्वासां विद्यानां निषद्यायि
ताऽऽपणवदाचरिता पुनश्चानघोऽनवद्य उद्यमो यस्याः सा पुनश्च शोभनं चरितं यस्याः
सा पुनश्चै साद्यानां जन्यानां सकारणानां वाऽऽपदामाध्यात्मिकादिदुःखानामुद्यापिन्यु
मूलिनी पुनश्च मुक्तिपदस्य पद्या पद्धतिरेवंभूता सा मुनिवागद्यानाद्या रुजोपनुद्यादित्यर्थ
॥ ८४ ॥ [ हृद्या रमणीयेत्यर्थः । एतन कुतार्किकादिकण्टकशाङ्कापाकरण सूच्यत ।
तत्र हेतुः । पद्येति । पचैः श्लोकैर्विनाऽकृताऽनिर्मिता प्रायः श्लोकरूपेणैवाऽऽविर्भव
नस्वभावेत्यर्थः । अहो यत्र नैसर्गिकमेव श्लोकरूपेण निःसरणं वाल्मीक्यादेरिव वाच
स्तत्र क नामोक्तकुतार्किकादिकण्टकशङ्कासंभवावकाश इत्याशयः ] [ मृषेति । मृषा
मिथ्यावस्तु प्रत्युदुत्कर्षेण याति विमतं मिथ्यादृश्यत्वाच्छुक्तिरजतवदित्यादियुक्त्या
अतोऽन्यदार्तम्’ इत्यादिश्रुत्या च पसरतीति तथेति यावत् । यावत्कल्पितवस्तुबाविके
त्यथेः । तत्र हेतुः । मुधेति । सुधेवाद्वैतब्रह्मात्मैक्यावबोधनत आस्वाद्यते रसास्वाद
विषयीक्रियत इति तथेत्यर्थः ] [माद्यन्तो विद्यामदोन्मत्ता येऽरातयो द्वैतवादिनः शा
त्रवस्तेषां यानि चोद्यानि पूर्वपक्षास्तान्येव भिदुराणि ‘कुलिशं भिदुरं पविः' इत्यमरा
द्वत्राणि तैरभद्या कालत्रयेऽप्यखण्डयेत्यर्थः][अनघेति । निर्दष्टव्यापारा सफलेत्यर्थः]
[ अत्र लुप्तोपमारूपकानुप्रासादयोऽलंकाराः ] ॥ ८४ ॥


१ ख. ग. 'गानपनुद्या'। २ ख. ग. घ. 'श्च ज'। ३ क. 'न्मूलनी । ४ ख.गना"। ५ ग. रुजो नु।