पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
१११
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


निःशङ्कक्षतैिक्षकण्टककुलं मीनाङ्कदावानल
ज्वालासंकुलमार्तिपङ्किलतरं व्यध्वं धृतिध्वंसिनम् ॥
संसाराकृतिमामयच्छलषलहुर्वारदुर्वारणं
पुण्णन्ति श्रममाश्रिता नवसुधावृष्टायिता दृष्टयः ॥ ५७ ॥




मरणादिलक्षणापतिव्याप्ताञ्शरणगतानिति वा संसारिलक्षणौञ्शाखामृगान्पुष्णन्ति ।
संसारारूयदुःखनिवृत्तिपूर्वकानन्दप्राप्तिलक्षणां पुष्टिसंपादयन्तीत्यर्थः । शार्दूलविक्री
डितम् ॥५६॥[सेतोरपि । भापना तन्निराकरणपूर्वकं संसारसमुद्रोलङ्घनार्थं सूत्रभाष्या
दिप्रस्थानत्रयलक्षणस्य सेतोरपि । कल्पने रचने । तापसेति । तापसास्तपस्विनस्तेषां
कुलं वृन्दं तस्यैणाङ्कस्तत्प्रकाशत्वाचन्द्रस्तस्य श्रीमच्छंकराचार्यस्येत्यर्थः । लङ्केति ।

‘राक्षसीमासुरीं चैव मकृर्ति मोहिनीं श्रिता


 इति श्रुतेर्लङ्काशब्देनात्र राक्षसी प्रकृतिरेव लक्षणया विवक्षिता तस्या अरय
शात्रव इत्यर्थः । अच्छेति । अच्छः कालकूटाविर्भावेतरकालावच्छिनत्वेनाति
निर्मलो यः पयोब्धिः क्षीरासन्धुस्तस्य या वीचयस्ततुल्यं यथा स्यात्तथेति
क्रियाविशेषणम् । अलंकारा अलं परमानन्दावाप्त्या निरतिशयतृप्ति कुर्वन्ति
ते तथेत्यर्थः । एतेन तत्र शुछत्वस्निग्धत्वशिशिरत्वादि द्योतितम् । क्षीरोदलहरी
णामपि तात्कालिकतृप्तिजनकत्वं युक्तमेव । कटाक्षेति । अङ्करोऽपि शुष्ठ
शिशिरः स्निग्धः कोमलश्चेति प्रसिद्धमेव । तथा च कटाक्षा एवाङ्कराः कटाक्षा अङ्करा
इवेति वा विग्रहः । तिर्यगवलोकनरुपापाङ्गदर्शनाभिधलोचनविलासा इत्यर्थः । सं
सारीति । संसारिण एव शाखामृगा मर्कटाः ‘शाखामृगवलीमुखाः' इत्यमरात्तानि
त्यर्थः । पुष्णन्यद्वैतात्मबोधेनापरिच्छिन्नतां नयन्तीति संबन्धः । पक्षे संसारीति ।
संसरन्ततिस्तत उद्वानं कुर्वन्ति ते तथा ते च ते शाखामृगाश्चेति तथा तान्बम्भ्रम
माणवानररानित्यर्थः । पुष्णन्त्यतिकायमारणेन परिझुष्टान्कुर्वन्तीति योजना । अत्र वण्र्य
ठेषोऽलंकारः ] ।। ५६ ।।
 नवसुधावृष्टिवदाचरन्त्यः श्रीशंकरस्य दृष्टय आश्रिताः सत्यः संसाराकारं श्रमं
मुष्णन्ति । तं विशिनष्टि । निःशङ्का आकस्मिकाः क्षतय एवं रूक्षकण्टकास्तेषां कुलानि
यस्मिन्पुनश्च कामलक्षणदावाग्ज्विालया व्याप्तमार्तिलक्षणकर्दमेनातिशयेन व्याप्त वि.
रुद्धो विकटो वाऽधर्मलक्षणोऽध्वा मागों यास्मिन्वृतिध्वंसिनं धैर्यनाशकमामया रोगा
स्वच्छलेन चलन्तो दुर्वारा वारणा गजा यस्मिस्तथाभूतं संसाराकृतिं श्रममित्यर्थः ।
॥ ५७॥ [ नवेति । नवाऽभिनवा सायुज्यमुक्तिप्रदत्वाद्विचित्रा चासौ सुधाऽमृतं


{{center|१ख. घ. "तिरुक्ष'। २ ग. 'णानृशा'। १ ख. घ. "व रुक्ष' ।