पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०८
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।


समराजत कण्ठकम्बुराडू
भगवत्पादमुनेर्यदुद्रवः ।
निनदः प्रतिपक्षनिग्रहे
जयशङ्खध्वनितामविन्दत ॥ ५१ ॥
शुशुभे तस्य हि दन्तचन्द्रिका ।।
नवविदुमवलुरीगता
तुहिनांशोरिव शारदी छविः ॥ ५२ ॥




येन तच्छरचन्द्रस्य किरणानां पाण्डम्रः श्धेतताया अतिशयस्योलङ्घने जाङ्धिकाऽ
तिवेगवती प्रभा यस्य ।
  ‘जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङधिकौ'
 इत्यमरः । तदमुष्य श्रीशंकरस्य यज्ञोपवीतं दिद्युते रेजे ॥ ५० ॥ [ बिसेति ।
एतेन तत्सौक्ष्म्यसारल्यसितत्वन्निग्धत्वानि सूच्यन्ते ] [ लुप्तोपमामतीपादयोऽ
लंकाराः ] ॥ ५० ॥
अथ तस्य कण्ठं वर्णयति । भगवत्पादमुनेः कण्ठात्मकशङ्खराजः सैम्यगराजत ।
तं विशिनष्टि । य उद्भवः कारणमस्येति यदुद्भवो यत्कारणको यस्मादुद्भव उत्पत्तिर्य
स्येति तथा यदुत्पन्न इति वा निनदो घोषः प्रतिपक्षाणां वादिरूपाणां शत्रूणां निग्रहे
जयशङ्खस्य ध्वनितां प्राप्तवान् ॥ ५१ ॥ [ भगवदिति । भगवन्तौ षड्गुणैश्वर्य
शालिनौ पादौ यस्य च चासौ मुनिर्मननशीलश्चेति तथा तस्येत्यर्थः । कण्ठेति ।
कण्ठ एव कम्बुराट् शङ्गश्रेष्ठः कण्ठः कम्बुराडिवेति वा रूपकलुप्तोपमादयोऽलं
काराः ] ॥ ५१ ॥
 अथ तस्य दन्तपङ्गिं वर्णयति । हि प्रसिद्धमरुणाधरसंगता तस्य दन्तचन्द्रिकाऽ
धिकं शुशुभे । तत्र दृष्टान्तो नवविदुमो नवीनो रत्नवृक्षः ।
  ‘विदुमी रत्नवृक्षेऽपि प्रवालेऽपि पुमानयम्’
 इति मेदिनी । तद्वलीगता हिमकिरणस्य शरत्कालिका छविः कान्तिर्यथा शोभते
तद्वदित्यर्थः ॥ ५२ ॥ [ अथास्य मन्दहासंस्तौति । अरुणेति । तत्रोत्प्रेक्षते ।
न वेति नूतनपवालमञ्जरीसंचरितेत्यर्थः । उत्प्रेक्षालंकारः ] ॥ ५२ ॥


१ क. ख. घ. समरा'।