पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रमाणवचनादीना वर्णानुक्रमणिका 193 अन्त करणयागादि ४८ ज स 22-75 अपा द्वादशगण्डूषै १०३ व्या स्मृ अन्यत् कुशलसप्रश्नात् १७४ म भा (उ) 87-13 अपि चेत् पौरुष वाक्य २९ सा-स 22-51 अन्यत् पूर्णादपा कुम्भात् १७४ म भा । (उ) 87-13 अपोऽवगाहन स्नान १०४ पि स्मृ अप्रमत्तेन वै तावत् १६४, सा स 6-192 अन्धकारे तु मा देवि १४५ व पु अप्रयत्नागता सेव्या ६३ म भा (शा)301-35 अन्वास्तेऽपि भविष्यन्ति १२० व पु 45 अन्यथा कुलमात्मान १५ पा स (च) 21-75 अप्राकृताङ्गकरणात् ८६ अभिगच्छन् हरि प्रात ५३, ९१ व 34 अन्यदेवगृह गत्वा १२१ व पु अ 45 अभिगच्छेजगद्योनि ४८, १२५ ज स अन्यदेव सम यस्तु १२१ पु 45 22-69 अन्यदेवार्थसन्दिष्टैः १२१ व पु 45 अभिगम्य च देवेश १२५ ना मु अन्यानि च पवित्राणि १०२ पार स अभिमन्त्र्य जल मन्त्रै ६३ व्या स्मृ2-15 अन्यानि हविरर्थानि १२७ ना मु

अन्ये त्वेवं विजानन्ति २४ म भा (आश्व) 104-87 अभिवाद्य गुरून् वृद्धान् १२६ पा स (च) 13-28 अन्येषामधिकार स्यात् १३ पा स (च) 19 (2) अभ्यासाद्भगवद्योगी ८५ मा स 6-214 अभ्यासाद्वत्सरान्ते तु ८४ सा स 6-208 अन्येषां ब्राह्मणादीनाम् ४६ पा स 1-6 अमन्त्रमधिकारस्तु १४७ सा स 2-9 अन्येषामेवमादीनां १८ पार स (प्रा) अमन्त्रमर्चकं दृष्ट्वा १७५ अन्येष्वपि च मार्गेषु २६ का त (कामि 1-123) अमन्त्रर्मावधि चैव १७५

अमन्त्रेणैव यत्पूज्य १७५ अन्योन्यापेक्षया ग्राह्य ३५ का अम्बुजानि सुगन्धीनि १२८ सा स21-28 अपचारानह वक्ष्ये ११८ व पु 45 अपचारानिमान् सर्वान् १५५ व 477 अशवो ये प्रकाशन्ते ९७ अपचारास्तथा विष्णो १२२ अरौद्राण्यनिषिद्धानि १२७. ना मु अपराधमिम त्रिश १४६ व पु अर्कन्यग्रोधखदिर १०२ पार स अपरावमिम षष्ठ १४४ व पु अर्कादिभिरपामार्गै १०१ पार स 2-59 अपराव विशतिनं १४५ व पु अर्घ्यं दत्वा यथापूर्व १५५ वं 472 अपानाय ततो हुत्वा ६६ व्या स्मृ 2-74 अर्चनादिप्वनर्हत्वात् १४२, १७९ व. 523