पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
शिवार्चनाचन्द्रिकायाम्

मव्रणं वराभयकरं मर्घलोचनं । खड्गालंकृतमूर्छनं गुणामशक्तिसहितं खङ्गं पूजयामि । कमळामशक्तिसहिताय पाशाय नमः । किंशुकपु- ष्पत्रर्णं नाभेरधो भुजङ्गाकारं तदृढं पुरुषाकृतिं सप्तफणोपेतमूर्दनं को- मळॉरमशक्तिसहितं पाशं पूजयामि । त्रिषामशक्तिसहिताय वजार्चनमः । पीतवर्णं वराभयकरं विवृतास्यं मूर्त्ति घन्वितं विषारमशक्तिसहितं ध्वजं पूजयामि। गदायैनमः । पीतवर्णा योषिदाकारां गदोपेतशिरसं गदां पूजया- मि । विकृतारमशक्तिसाहिताय शूलाय नमः । श्यामवर्ण त्रिशूलांकितम स्तक मञ्जलियुतं विकृतात्मशक्तिसहितं त्रिशूलं पूजयामि । महात्मशक्ति सहिताय पद्माय नमः । शत्रणं पझकोशांकितमूर्दानं महात्मशक्तिसहितं पद्मपूजयामि । मङ्गळारमशक्तिसहिताय चक्राय नमः । श्यामव्रणं शतारच क्रांकितमस्तकं मङ्गळमशक्तिसहितं चक्रे पूजयामि । इमे चावरणदेवा शिवाभिमुख रिशत्रमंबिकांच भक्त्यावीक्षमाणाः स्वासनेऽपविष्टा ध्येयाः । द्विभुजाश्चतुर्भजाश्चैते हस्ताक्षलिपुटामध्येयाः। एवं पर्यावरणपूजाशक्ते पञ्चत्रलपंडङ्गरूपमेक्रमावरण मर्चयेत् । तेषांच ब्रह्मषडङ्गदेवाना मावाहन स्थापनसन्निधान सानिरोधन पाद्याचमनार्यपुष्पदानाख्यं संस्काराष्टकं का र्यम् । यद्वा-अवाहनादि संस्काराष्टकं समुदितमेव स्मृत्वा प्रयेक मर्यमात्रं दत्वा पूर्णतया ब्रह्मन्तं तत्तदर्थावसाने क्रमेण सुराभपह्वत्रि शूलमकरस्रगाख्यमुद्राः प्रदद्याङ्गानां नमस्कारमुद्रां प्रदर्शयेत् । पश्चब्रह्म षडङ्गपूजनाशक्तो केवलं ब्रह्मावरणमान्न भङ्गमरणमात्रं वाऽर्चयेत् । अथ वा-तत्तस्थाने आमादिशऊिँत पूर्वादिदिक्ष्त्रभ्ययं सदाशिवस्यांके चाम भागे स्थितां मनोन्मनी मभ्यर्चयेत् । इस्थमावरणार्चनानन्तरं शिवमष्ट- पुष्पिकपाऽभ्यर्याचमनार्याणि दत्वा मूलमन्त्रेण पुष्पं समर्पयेत् । शिवस्या- वरणमात्रकृतशोभासिद्वये पञ्चब्रह्मपडङ्गादीनां शिवपृथग्भावेनार्चनायां