पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
शिवार्चनाचन्द्रिकायाम्

संभवे कपॅरागरुचन्दनचूर्णादिगर्भ कार्या । तन्न च कपिलाघृतमुत्तमम् । गजांतरमृतं मध्यमम् । अजघृतं तिलतैलमधमम् । उष्ट्रमहृिष्यादिवृतं वृक्षबीजादिभवं च वर्जनीयम् । यद्वा-गोघृतमात्रमुत्तमम् । अजाग्रुतं म हिषीधृतं च मध्यमम् । पूतिगन्धनिंबकरजेरेंडादितैलं वर्जनीयम् । तैल मात्रमधमम् । एवमुक्तलक्षणपात्रात्रिहितवर्यारोपितं दीपं निरीक्षणादि- भिस्संस्कृय पुष्पैरम्यर्थे दीपमुद्रां प्रदर्य दीपमुद्धृत्य घण्टां घोषयन्नेव हां ॐ शिवाय दीपं स्त्रहेति नेत्रेषु प्रदर्यं धूपपात्रवत् किरीटादिपादान्तं तद्वर्णविन्यासभावनया दीपपात्रं भ्रमयेत् । ततशिवायाचमनीय मरेंच दत्वा देशं सन्तुष्टं ध्यात्वा भगवन्नज्ञां देहि भोगांगानि पूजयामीति विज्ञाप्य आवरणपूजां कुर्यात् । अथ आवरणार्चनम् ॥ पञ्चत्रद्पङडैश्च प्रथमावरणम् । विवेश्वरैधृतीयम् । गणेश्वरेस्तृ तीयम् । लोकपालैश्चतुर्थम् । तदायुधैः पञ्चमम् । एतानि पञ्चवरणानि शित्रासनपक्षस्य कर्णिकायां शिवमभ्यर्षे तस्यदळमूलेषु दळमध्येषु दळ मध्याप्रयो र्मध्येषु दळप्रेषु तदधोभागेषुच पूजयेत् । यद्वा- शिवासन- पदळमूलरूपेषु लिङ्गमूलभागेषु तद्दळाप्ररूपेषु पीठोपरिदेशाग्रभागेषु पीठकण्ठे पीठपादे ब्रह्मशिलास्थानीये पद्मपीठे चार्चयेत् । होमीशानमूमें नमः । स्फटिकत्रणं त्रिशूलाभयपाणि मुमासहित मीशानं पूजयामि । हें तत्पुरुषवक्त्राय नमः । कनकवर्णं पीतांवरोपवीतं मातुळङ्गाक्षसूत्र- धारिणं गौरासहितं तपुरुषं पूजयामि । ॐ अघोरहृदयाय नमः । मेघवर्ण बभ्रदमश्चाशिरोरुहं दंष्ट्राकराळवदनं सर्पवृश्चिककपालमालाभरणं खट्रांग क- पालखेटकं पाशान्त्रितत्रमकरचतुष्टयं त्रिशलपरशुखड्गदण्डान्वितदक्षि णकरचतुष्टयं गङ्गासहित मघोरं पूजयामि । हेिं वामदेवगुह्याय नमः । अरुण मरुणवस्रमाल्योपवीतं खङ्गखेटधरं गणांबिक्रसहितं वामदेवं पू