पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
शिवसनार्चनम् ॥

द्वात्रिंशदक्षणेपेतं सर्वाभरणभूषितम् । पत्यंगुळपरिच्छिन्नजटामकुटमण्डितम् तसव्यकोटित्रिन्यस्तयगुळाद्धेन्दुशेखरम् । तद्वामक्रोटिविश्रान्तबिंह्याकृत्यमरापगम् । त्रिपुण्ड्राद्धेन्दुभूयन्त्रदपचन्द्राकृतिं क्रमात् । ईशानायै भुखं पुण्ड्रान्धारयन्तमनांतिमैः । ध्यायेत्तद्वामभागेतु दिव्यरूपां मनोन्मनीम् । जपाकुसुमसङ्काशां शुभ्रवस्त्रविभूषिताम् । सर्वाभरणसंपूर्णा पीनोरुजघनस्तनीम् । सहस्रपद्मनीलाब्जबरदाभयधारिणीम् । एवं मनोन्मनीयुक्तं साक्षाद्देवं सदाशिवम् । लिब्रेऽपि भावयनने लिङ्गबुद्धिं परित्यजेत् ॥ नेत्रत्रयेषु विन्यस्य हैं नेत्रेभ्य इति क्रमात् । आवाहयेत्परशिवं सदैवं हृदयांबुजे ॥ अथावाहनक्रमः- अप्रमेय मनिर्देश्य मनूपम मनामयम् । सूक्ष्मं सर्वगतं नित्यं ध्रुव मव्यय मीश्वरम् ॥ भवन्तं भवताऽऽदिष्टो मन्त्रेणाभि नमाम्यहम् ॥ इति विज्ञाप्य ऋजू मनश्चक्षुर्निरोधनपूर्वक मिडया वृकाय वायुमापूर्य कुंभकं कृत्वा हृदि पुष्पसंपूर्ण मञ्जलिं निधाय दृढमावाहन- मुद्रां बच स्वशरीरे मूलाधारस्थितं मन्त्रमयं परमशिवं ज्योतिस्समाकृष्य मू- लाधारप्रभृति स्थितं हकार मतिलंब्य हृदयपर्यन्तं नीत्वा हृत्कण्ठताल्वादि स्थानास्थित पृथिव्यादिपाशजालबलादिकारणेश्वरसहिताकारादिद्वादशकला- श्च क्रमेण तत्तदनुसन्धानपूर्वक मातलंब्य द्वादशान्तपर्यन्त मुचरयन्नेव पु ष्पाञ्जलिमपि द्वादशान्तपर्यन्तंनीत्वा मन्त्रमयं ज्योतिीदशान्तास्थितपरमशि