पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
शिवासनार्चनम् ।।

तप्तचामीकराभासं नमोसुद्रासमान्वितम् ॥ सृष्टिकरण (१)कारणमात्म- तत्वरूपिणं सूर्यमण्डलाधिपतिं ब्रह्मणं पूजयामि । हां सोममण्डलायनमः । शिवासनपद्मकेसराग्व्यापकं कोटिशीतांशुशीतॐ सोममण्डलं पूजयामि । हां सोममण्डाधिपतये विष्णवे नमः । मेघश्यामं शश्वचक्रनमस्कार्मु द्रान्वितकरचतुष्टयं स्थितिकरण (२) कारणं सममण्डलाधिपतिं विष्णु पूजयामि । हां अग्निमण्डलायनमः । शिवासनपजकर्णिकाप्रब्यापकं वह्नि- मण्डलं पूजयामि । हां वाह्निमण्डलाधिपतये रुद्रायनमः । माणिक्कवर्णं शूलानलनमोमुद्रान्वितकरचतुष्टयं लयकारण (१) कारणं शिवतत्वरूः पिणं वह्निमण्डलाधिपतिं रुद्रं पूजयामि । विमलसनं कर्णिकाव्यतिरिक्त मिति पक्षे आग्नेयार्थेशानान्तं गुणत्रयं दक्षिणावुत्तंरान्तं मण्डलत्रयं नैत्री त्यादिवायव्यान्तं तत्वत्रयंच पूजयित्वा हां विमलासनायनमः इति समस्त- मिदं विमलासनं पूजयेत् । तदनन्तरं मध्ये हां शक्तिमण्डलाय नमः । धवळवणं मण्डलत्रयव्याप- क मिच्छाशक्तिरूपशक्तिमण्डलं पूजयामि । हां शक्तिमण्डलाधिपतये महेश्व- रायनमः । स्फटिकवर्ण मष्टहस्तं खात्रिशूलबाणाक्षमालाकमण्डल्वभय- करारविन्दधारिणं शक्तिमण्डलाधिपतिं महेश्वरं पूजयामि । ततस्समस्तं शिवासनं विभाव्य तदुपरि हां शिवासनयनमइति शनशक्त्यात्मकं शिखा सनं पूजयेत् । अस्मभसनपरंपराया माधारशक्तिमात्मार्थपूषायां ब्रह्म शिलास्थानीये षङ्गपीठे पूजयित्वा ऽनन्तप्रभृति शक्तिमण्डलान्तं लिङ्गवेदि काया मुपर्युपरि लिङ्गनाभिपर्यन्तं पूजयेत् । एवं प्रत्येकं शिवासनावयव


१. सृष्टिकारणमारभतवेति पाठान्तरम् । २. स्थितिकारणं सम इति पाठान्तरम् । (३) २थकरणं शिव इति पाठान्तरम् ।