पृष्ठम्:शिवलीलार्णवः.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
शिवलीलार्णवे


ईदृशा भवथ यूयमिमां क्ष्मां द्रष्टुमेव तु वयं चलिताः स्मः ।
कौतुकं तु यदि वः सह यातेत्यन्वशात् सदसि सा नरपालान् ॥ ८३ ॥
भूषणैः सुमतिहस्तवितीर्णैर्वाहनैर्बहुविधैश्च नृपालान् ।
सा यथाक्रमभिमान् बहुमत्य व्यादिदेश कटकावतराय ॥ ८४ ॥
तां वाक्येषु गभीरतामथ च तां कालोचितार्थज्ञतां
तां नम्रेषु कृपालुतामपि च तां कीर्तौ परं लुब्धताम् ।
सम्पश्यन् प्रमदाद्भुतव्यतिकरस्तब्धस्त्वमात्योऽसकृत्
पादेऽस्याः प्रणनाम वत्सलतया प्रायुङ्ग चाप्याशिषः ॥ ८५ ॥
त्वत्साचिव्यबलानतान् क्षितिभुजस्त्वच्छिक्षितैरक्षरै-
स्त्वत्सान्निध्यबलात् किलेदमवदं किञ्चिद्यथोपस्थितम् ।
कर्त्तव्यं यदितोऽपि तत्र सुमते ! कामं प्रमाणं भवा-
नित्युक्त्येयमपाचकार निखिलं सेवाश्रमं मन्त्रिणः ॥ ८६ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णवे अष्टमः सर्गः ।


अथ नवमः सर्गः ।


तां गीतसंवलितमर्दलवेणुवीणानादामृताधिगमितस्वपनां सखीभिः ।
वैतालिका इव सुशिक्षिततारवाचः प्राबोधयन् मृगदृशः कतिचित् प्रभाते ॥ १ ॥
अम्ब ! त्वदभ्युदयतो निहतं पुरैव हन्तुं तमः पुनरसावरुणः समुद्यन् ।
सुप्रातमावहति देवि! रथाङ्गनाम्नां साजात्यरक्तचरणायुधबोधितानाम् ॥ २ ॥
आयास्यतो दिनमणेरभिकस्य वार्त्ता प्राभातिकानिलमुखावधारयन्ती ।
उद्दण्डपङ्कजतया किल पद्मिनीयमुद्रीविकां वहति वासकसज्जिकेव ॥ ३ ॥
पत्युस्त्विषां प्रथमनिर्गलितैर्मयूखैर्ध्वान्तेर्ष्यया मैलिनदर्शमनुद्रवद्भिः ।
उच्चाटिता मधुकृतोऽपि किमुत्पलेभ्यः पर्याकुलास्तत इतोऽपि परिभ्रमन्ति ॥ ४ ॥



१. मलिनदर्श सर्वाणि मलिनानि दृष्ट्वा । 'कर्मणि दृशिविदो: साकल्ये (३-४-२९) इति
णमुल्.